SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र भादिभिः श्रीवीरस्य षषणां च्यवनादीनां कल्याणकानां हेतुत्वे कथितः, श्रमणस्तपस्वी, भगवान् समग्रैश्वर्य-श्रीमहावीरकल्पलता आनयन्ति, एकः प्रविष्टः स बहिनिक्षिपति, अन्ये आनयन्ति, स म्रियते, एवं काले ब्रजति श्रावकस्य परिपाटी जाता, गतसत्र,* व्या०१ चिन्तयति-मा विराधितश्रामण्यः कश्चित् भूदिति नैपेधिकी नमस्कारं च कुर्वन् गच्छति, व्यन्तरस्य चिन्ता, संबुद्धः, वदन्ते, भणतिअहं तत्रैवानेष्ये, गतः, राज्ञः कथितं, संपूजितः तस्य उच्छीर्षे दिने दिने स्थापयति, एवं तेनाभिरति गाश्च लब्धाः, जीवितबांना, कानि। ॥११॥ Ka किमन्यद् आरोग्यं !, राजापि तुष्टः । परलोके नमस्कारफलं-वसन्तपुरे नगरे जिवशत्रू राजा, तस्य गणिका श्राचिका, सा चण्डपिङ्गलेन चौरेण सम वसति । अन्वदा कदाचित् तेन राज्ञो गृहं अपहृतं, हार आनीतः, भीताभ्यां संगोप्यते । अन्यदोजानिकागमनं, सर्वा विभूषिता गणिका ब्रजन्ति, तया सर्वाभ्योऽतिशायिनी स्यामिति (सर्वा अतिशये इति) स हार आबिद्धः, यस्या देव्याः स हारस्तस्या दास्या स ज्ञातः, कवितं राक्षे, सा केन सम वसति ?, कथिते चण्डपिङ्गलो गृहीतः, शूले भिन्नः, तया चिन्तितं-सम दोषेण मारित इति सा *वस्मै नमस्कार ददाति, भणति च-निदानं कुरु यथा-एतस्य राज्ञः पुत्र उत्पद्य इति, कृतं, अग्रमहिष्या उदरे उत्पन्ना, दारको जातः,* सा श्राविका कीडनधात्री जाता । अन्यदा चिन्तयति-कालः समो गर्भस्य च मरणस्य च, भवेकदाचित्, रमयन्ती भणति-मा रोदीः चण्डपिङ्गल इति, संबुद्धो, राजा मृतः, स राजा जातः, सुचिरेण कालेन वावपि प्रबजितौ ।। एवं सुकुलप्रन्यायातिः तन्मूलं च सिद्धि[गमनं ।। अथवा द्वितीयमुदाहरणं-मथुरायां नगयो जिनदत्तः पावकः, तत्र हुण्डिकश्चौरः नगरं मुष्णाति, स कदाचिद् गृहीतः शूले ॥११॥ भिन्नः, प्रतिचरतः सहाया अपि तस्य झायन्त इति मनुष्याः प्रतिचरन्ति, स आवकस्तस्य नातिदूरेण व्यतिब्रजति स भणति-श्रावक ! त्वमसि अनुकम्पकः तृषितोऽहं देहि मां पानीयं यन्निये, भावको भणति-इमं नमस्कारं पठ यावतुभ्यमानयामि पानीयं, यदि विस्स For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy