SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra XI कल्पसूत्र कल्पलता व्या०९ पर्युषणा कल्प समाप्ति ॥२८॥ न अतिक्रामन्ति । अयमर्थः-सन्देहविपौषध्यां १ श्रीभगवतीवृत्तौ २ कल्पकिरणावल्यां ३ लिखितोऽस्ति इति अष्टाविंशतितमा सामाचारी ॥ २८ ॥ अथ न चैतत् स्वबुद्ध्या उच्यते, किंतु श्रीभगवदुपदेशपारतत्र्येण इत्याहतेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइए बहणं समणाणं वहणं समणीणं बहणं सावयाणं बहूर्ण सावियाणं बहूणं देवाणं वहूर्ण देवीणं मज्झगए चेव एवमाइक्खइ, एवं भासइ, एवं पण्णवेइ, एवं परूवेइ, पज्जोसवणाकप्पो नाम अज्झयणं * सअटुं सहेउअं सकारणं ससुत्तं सअटुं सउभयं सवागरणं भुजो भुजो उवदंसेइत्ति बेमि ॥ ६४ ॥ (ग्रं० १२१५) >॥ इति पजोसवणाकप्पो नाम दसासुअक्खंधस्स अट्ठमं अज्झयणं सम्मत्तं ॥४८ व्याख्या-"तेणं कालेणं तेणं समएणं" तस्मिन् काले चतुर्थारकमान्ते तस्मिन् समये श्रमणो भगवान् महावीरः राजगृहे नगरे गुणसिले चैत्ये, बहूनां श्रमणानां बहूनां श्रमणीनां बहूनां श्रावकाणां बहूनां श्राविकाणां ॥२८॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy