________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - "इचेइअं संवच्छरिअं त्ति" इतिः - उपदर्शने । एवं पूर्वोक्तं सांवत्सरिकं- वर्षारात्रिकं स्थविरकल्पं यद्यपि किंचित् जिनकल्पिकानां अपि सामान्यं तथापि भूम्ना स्थविराणां एव अत्र सामाचारीस्थविरकल्पमर्यादां यथा सूत्रेण भणितं न सूत्रव्यपेतं, तथा कुर्वतः कल्पो भवति । अन्यथा तु अकल्प इति यथाकल्पं १ एवं कुर्वतश्च ज्ञानादित्रयलक्षणो मार्ग इति यधामार्ग २ याथातथ्यं यथैव समुपदिष्टं भगवद्भिः ३ यथासम्यक यथास्थितं ४ “ कारण त्ति" उपलक्षणत्वात् कायवाङ्मनोभिः । अथवा कायशब्देनैव योगत्रयं व्याख्यायते, तथाहि कायेन शरीरेण "कै गै रे शब्दे" कायते उच्चार्यते अनेन कायो-वचनं तेन, कं ज्ञानं तदेव आत्मा= स्वरूपं यस्य तत् कात्मनः बुद्ध्यात्मकत्वात् मनसः तेन ततश्च कायवाङ्मनोभिः इत्यर्थः । स्पृष्ट्वा = आसेव्य पालयित्वा - अतिचारेभ्यो रक्षित्वा, शोधयित्वा दोषदूरीकरणात् शोभयित्वा विधिवत्करणेन, तीरयित्वा - यावज्जीवं आराध्य यावज्जीवं आराधनेन अन्तं नीत्वा वा, कीर्तयित्वा अन्येभ्यः उपदिश्य न तु विराध्य यथावत् करणात्, आज्ञया भगवदुपदेशेन अनुपालय पूर्वैः पालितात् पश्चात् पालनेन तस्यैव पालितस्य फलं आह"अत्थेगइय त्ति” सन्ति एके ये अत्युत्तमतया तत्पालनतया तस्मिन्नेव भवग्रहणे भवे सिद्धयन्ति-निष्ठि तार्था भवन्ति । बुद्ध्यन्ते= केवलज्ञानेन, मुच्यन्ते भवोपग्राहिकर्मांशेभ्यः, परिनिर्वान्ति-कर्मकृतसकलसन्तापविरहात् शीतीभवन्ति । किमुक्तं भवति १ । सर्वदुःखानां = शारीरमानसानां अन्तं विनाशं कुर्वन्ति, उत्तमतया अनुपालनया द्वितीये भवे, मध्यमया तृतीयभवे, जघन्ययापि अनुपालनया सप्त अष्टौ वा भवग्रहणानि
For Private and Personal Use Only