SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तस्यां यस्यां वा वर्षाकल्पः थ्योतति तीनं वा वर्षाकल्पं वा भित्वा अन्तःकार्य आर्द्रयति या वृष्टिः तस्या सत्यां विहाँ भक्तपानादिनिमित्तं गृहस्थगृहे गन्तुं न कल्पते १। अपवाद आह-अशिवादिकारणः श्रुतपाठकतपखिभिक्षुदऽसहा ऊर्णिकाप्रावृता विहरन्ति । कथंकारं ? । अल्पवृष्टी सत्यां तु "संतरुत्तरंसि त्ति" आन्तरः सौत्रकल्पः उत्तर और्णिकस्ताभ्यां कल्पाभ्यां प्रावृतस्य साधोः कल्पते गन्तुं । चूर्णिकारस्तु एवं आह-"अंतरं रथहरणं पडिग्गहो पा उत्तरं पाऊणकप्पो तेहिं सहे" त्ति । पुनः वर्षाकाल स्थितस्य आहारार्थ गृहस्थगृहे प्रविष्टस्य निर्ग्रन्थस्य "निगिज्झिय" २ स्थित्वा स्थित्वा वृष्टिकायो निपतेत मेघो वर्षति तदा तस्य साधोः कल्पते गन्तुं "आरामे वा अहे उपस्सयंसि वा" आत्मनः साम्भोगिकानां इतरेषां वा उपाश्रयस्य अधः तस्या. भावे विकटगृहे-आस्थानमण्डपिकायां ग्राम्यपर्षदि तत्र स्थिनो हि वेलां वृष्टेः स्थितास्थितस्वरूपं च जानाति, अशङ्कनीयश्च स्यात् । वृक्षमूले बा-निर्गलकरीरादौ २। तत्र विकटगृहवृक्षमूलादौ स्थितस्य साधोः "पुवागमणे * णं त्ति" आगमनात् तत्र पूर्वकालं अथवा पूर्व साधुरागतः पश्चाद् दायको रार्द्ध प्रवृत्तः इति पूर्वागमनेन हेतुना* पूर्वायुक्तः तन्दुलोदनः कल्पते, पश्चादायुक्तोऽभिलिङ्गसुपो न कल्पते । पूर्वायुक्तः साध्वागमात् पूर्वमेव गृहस्थैः *स्वार्ध पक्तं आरब्धः तन्दुलोइनः संप्रति ग्रहीतुं कल्पते। साधौ च आगते यः पक्तुमारब्धः स पश्चादायुक्तो भिलिङ्गसूपो मसूरदालिः उडददालिा सलेहरूपो वा न कल्पते, उद्गमादिदोषसंभवात्, एवं यदि आग-| मनात् पूर्व पूर्वायुक्तोऽभिलिङ्गः सूपः पश्चादायुक्तः तन्दुलोदनः तदा अभिलिङ्गसुपो ग्रहीतुं कल्पते न तन्दु For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy