SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AND कल्पसूत्रं षष्ठी सामाचारी वृत्तिकरः पृच्छता मनावगतिः। एवं उक्त मति इति शेषः। हे भदन्त निन्थीनां च अस्ति एक रोः अग्र हो" कियता विकृतिजापच्छियः” इति पाठः, दत्-अर्थः “से य पुच्छह अर्थः प्रयोजनं ग्लानणार व्याख्या-"वासावासं पज्जोसवियाणं" वर्षाकाले स्थितानां निर्ग्रन्धानां निर्ग्रन्थीनां च अस्ति एतदेकेषां कल्पलता यावृत्तिकरादीनां एवं उक्तपूर्व भवति, गुरुं प्रति इति शेषः। हे भदन्त ! भगवन् ! अर्थः प्रयोजनं ग्लानस्य व्या०९ विकृत्या इति काका प्रश्नाऽवगतिः। एवं उक्ते सति गुरुः वदेत्-अर्थः “से य पुच्छेइ त्ति” तं च ग्लानं स वैया वृत्तिकरः पृच्छति । कचित् "से य पुच्छियचे” इति पाठः, तत्र स ग्लानः प्रष्टव्यः। किं पृच्छति', इत्याह॥२४७॥ "केवइएणं अट्ठो” कियता विकृतिजातेन क्षीरादिना तव अर्थः तेन च ग्लानेन स्वप्रमाणे उक्त स वैयावृत्तिकरो गुरोः अग्रे आगत्य यात्-"एवइएणं अट्ठो गिलाणस्स” इति इयतार्थो ग्लानस्य । ततो गुरुः आह-"ज से त्ति" यत्प्रमाणं स ग्लानो वदति तत्प्रमाणेन "से" इति तद्विकृतिज्ञातं ग्राह्यं । तथा “से य विन्नविजा" स च वैयावृत्तिकरादिः विज्ञपयेत्-याचेत गृहस्थपार्धात् । “विज्ञाप"-धातुः अत्र याञायां, स याचमानो लभेत तद्वस्तु, तच्च प्रमाणप्राप्त-पर्याप्तं जातं । ततश्च "होउ अलाहि" इति साधुप्रसिद्ध "इत्थं" इति शब्दस्यार्थः भवतु इति पदं “अलाहि त्ति" सूतं इत्यर्थः । “अलाहि निवारणे" इति वचनात् अन्यन्मा दाः इति वक्तव्यं स्यात् । गृहस्थं प्रति ततो गृही पाह-"से किमाइ भंते" अथ किमाहुर्भदन्ताः, किमर्थ सृतमिति बुवते भवन्त इत्यर्थः । साधुराह-"एवइएणं अट्ठो गिलाणस्स" एतावता अर्थों ग्लानस्य, “सिया" कदाचित् “णं" एनं साधु एवं वदन्तं पुरो दाता गृही वदेत् । किं वदेत् ?, इत्याह-"अनो" इत्यादि । हे आर्य ! प्रतिगृहाण त्वं पश्चात् अधिकं सतत् त्वं भोक्ष्यसे भुञ्जीथाः पक्कान्नादि। पास्यसि पिये द्रवं क्षीरादि, कचित् "पाहिसि ति" स्थाने "दाहिसि ति" ॥२७४॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy