SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दुग्धदधिपकाना असञ्चयिका: ग्लानत्वे वा गुरुबालवृद्धतपस्विगच्छोपग्रहार्थ वा श्रावकादरनिमन्त्रणात् वा ग्राह्याः, घृततेलगुडाख्याः सञ्चयिकाः ताः प्रतिलाभयन् गृही वाच्यः महान् कालोऽस्ति, ततो ग्लानादिकायें ग्रहीष्यामि, स वदेत्-'यूयं गृह्णीत मम चातुर्मासी यावत् दानार्थ प्रभूताः सन्ति, ततो ग्राह्याः, घालादीनां च देयाः, न तरुणानां । निष्कारणं मद्यादिवर्जनं यावज्जीवमस्ति, तथापि अत्यन्ताऽपवादे कदाचित् वाह्यभोगार्थ ग्रहणेऽपि कृतपर्युषणानां सर्वथा निषेधः ॥ इति पञ्चमी सामाचारी ॥५॥ अथ ग्लानार्थ ग्रहण विधिरूपां षष्टी सामाचारी पाहवासावासं पज्जोसवियाणं अत्थेगइयाणं एवं वृत्तपुत्वं भवइ-अट्ठो भंते ! गिलाणस्स, से य वइजा-अट्रो, से य पुच्छियवे-केवइएणं अट्ठो ?, से वएना-एवइएणं अद्रो गिलाणस्स, जं से पमाणं वयइ से य पमाणओ चित्तवे, से य विन्नविज्जा, से य विन्नवेमाणे लभिजा, से य पमाणपत्ते होउ अलाहि, इय वत्तवं सिआ, से किमाहु भंते ! ?, एवइएणं अट्ठो गिलाणस्स, सिया णं एवं वयंतं परो वइजा-'पडिगाहेह अज्जो !, पच्छा तुमं भोक्खसि वा पाहिसि वा,' एवं से कप्पइ पडिगाहित्तए, नो से कप्पड गिलाणनीसाए पडिगाहित्तए ॥ १८॥ (६) PLEXIXXXKAKKo-Ka-Ke-KI-KoR For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy