SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobairthorg कल्पसूत्रं भोजनार्थ, निमंत्रिता । अस्मिन् प्रस्तावे गृहशुन्या मातृजीवेन कथंचित् ज्ञानविशेषात् सर्पगरलं क्षैरेयीमध्ये पर्युषणाकल्पलता आपलत् दृष्टम् ज्ञातं च, मा अनर्थो भाबीति, शुन्या स्वमुखेन अपूतं कृतम् । ब्राह्मण्या च रोषात् शुन्याः कटिः च्या०१ भन्ना, सा शुनी गमाणिस्थाने बद्धा । क्षरेयी नवा राद्धा, ब्राह्मणा भोजिताः, सन्ध्यायां स बलीवः सर्वदि- कृत्यानि । नवाहितः क्षुधातुरः तृषया पीडितो गमाणिस्थाने बदस्तैलिकेन, नतः शुनीं दुःखितां दृष्ट्वा पलीवईन प्रोक्तम्'पापिष्ठेन मम पुत्रेण अद्य अहं भृशं पीडितोऽस्मि, । तदा साप स्वकटिभञ्जनदुःखं प्राह । तेन सुतेन पाश्चे सुसेन दूयोरपि वचनं श्रुतम्, तदा ज्ञातम्-'अहो! मम इमो पितरौ । ततस्तदैव उत्थाप्य द्वयोः क्षीरानं दत्तम् । ततस्तयोर्मातृपित्रोर्गत्यर्थ विदिशे गत्वा ऋषयः पृष्टाः । तैः प्रोक्तम्-आभ्यां अप्रस्तावे कामक्रीडा चक्रेते, सेन बलीबशुन्यौ जाती। अथ त्वं अखेटितान भाद्रपदि सुदि पञ्चम्यां मुह, यथा तयोर्गतिः स्यात्', तेन तथा कृतम् । ततोऽनन्तरं लोके ऋषिपञ्चमी नाम महापर्व प्रवृत्तम् । अथास्मिन भीपर्युषणापर्वणि साधूनां धर्मकृत्यानि संवत्सरप्रतिकान्तिः, लञ्चनम् , चाष्टमं तपः । सर्वार्हद्भक्तिपूजा च, संघस्य क्षामणाविधिः ॥१॥ अस्थार्थ:-संवत्सरप्रतिक्रान्तिः१, लोकचरणम् २, अष्टमतपःकरणम् ३, सर्वचैत्येषु अहंदुक्तिः४, सङ्घस्य पर- ॥६॥ स्परं क्षामणाकरणम् ५, अमीषां पञ्चानां कारणानां कृते तीर्थङ्करैर्गणधरैश्च श्रीपर्युषणापर्व प्रवर्तितम् ॥ पुनरस्मिन् । श्रीपर्युषणापर्वणि श्रावकाणां अमूनि धर्मकृत्यानि | श्रुतज्ञानस्य भक्तिः क्रियते १, अष्टमादि तपो यथाशक्ति For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy