SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandir पुनः उडुवाडियगणस्य त्रीणि कुलानि जातानि-भजसियं १ भद्दगुत्तियं २ जसभई ३ एवं कुलानि १५॥ कामहिस्थविरात् वेसवाडियनामा गणो निर्गतः, एवं गणाः षट् । तस्य वेसवाडियगणस्य चतस्रः शाखाः जाता:-सावत्थिया १ रजपालिआ २ अंतरिजिया ३ खेमलिजिया ४ एवं शाखाश्चतुर्विशतिः २४ । पुनः वेसवाडियगणस्य चत्वारि कुलानि जातानि-गणियं १ मेहियं २ कामडिअं२ इंदपुरगं च ४ एवं कुलानि एकोनविंशतिः १९। थेरेहितो णं इसिगुत्तेहिंतो काकंदरहितो वासिट्ठसगुत्तेहिंतो इत्थ णं माणवगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ तिण्णि य कुलाई एवमाहिजंति, से किं तं साहाओ। साहाओ एवमाहिजंति, तं जहा-कासवजिया १ गोयमजिया २ वासिट्टिया ३ सोरठ्ठिया ४ । से तं साहाओ, से किं तं कुलाई, कुलाई एवमाहिजंति, तं जहा-इसिगुत्ति इत्य पढमं १, बीयं इसिदत्तिअं मुणेयत्वं २ । तइयं च अभिजयंतं ३, तिण्णि कुला माणवगणस्स ॥१॥ थेरेहितो सुट्टिय-सुप्पडिबुद्धेहिंतो कोडिय-काकंदरहितो वग्यावच्चसयुत्तेहिंतो इत्थ णं कोडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाई एत्रमा For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy