SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *स्थविरावली कल्पसूत्रं कल्पलता व्या०८ ॥२३१॥ णं इमाओ चत्तारि साहाओ तिणि कुलाई एवमाहिजंति, से किं तं साहाओ ?, साहाओ एवमाहिजंति, तं जहा-चंपिजिया १ भद्दिजिया २ काकंदिया ३ मेहलिज्जिया ४, से तं साहाओ, से किं तं कुलाइं ?, कुलाइं एवमाहिजंति, तं जहा-भद्दजसियं १ तह भदगुत्तियं २ तइयं च होइ जसभदं ३ । एयाइं उडुवाडियगणस्स, तिपणेव य कुलाई ॥ १॥ थेरेहिंतो णं कामिड्डीहिंतो कोडालसगुत्तेहिंतो इत्थ णं वेसवाडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाइं एवमाहिजंति । से किं तं साहाओ ?, साहाओ एवमाहिजंति । तं जहा-सावत्थिया १, रज्जपालिआ २, अंतरिजिया ३, खेमलिजिया ४, से तं साहाओ, से किं तं कुलाई ?, कुलाई एवमाहिजंति, तं जहा-गणियं १ मेहियं २ कामिड्डिअं ३ च तह होइ इंदपुरगं ४ च । एयाई वेसवाडियगणस्स चत्तारि उ कुलाई ॥१॥ व्याख्या-भद्रजसस्थविरात् उड्डवाडियनामा गणो निर्गतः । एवं गणाः पञ्च ५, पुनः उडुवाडियगणस्य चतस्रः शाखा जाताः-चंपिजिया १ भद्दिजिया २ कादिया ३ मेहलिज्जिया ४ एवं शाखाः विंशतिः २० ॥२३१॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy