SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं कल्पलता व्या० १ ॥ ५॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यासानि बहूनि भवन्ति ९, पुनर्यत्र राजा अतीव भद्रको यतिभक्तश्च भवेत् १०, पुनर्यत् ब्राह्मण-तापसभरडककुलिङ्गिकाः साधूनां न अपमानं कुर्वन्ति ११, पुनर्यत् क्षेत्रे भिक्षा सुलभा भवति १२, पुनर्यत् स्वाध्यायः सुकरो भवति, १३, तथाविधवसतिसद्भावात् इति ॥ अथ कदाचित् एते त्रयोदशगुणाः कथञ्चित् न भवन्ति, तथापि जघन्यतो गुणचतुष्टयं विलोक्यते एव । ते चामी " महुई बिहार भूमी बिहारभूमी अ सुलहसज्झायो । सुलहा भिखा य जहिं जहन्नं वासखितं तु ॥ १ ॥' यत्र ग्रामे - महती विहारभूमिः (जिनायतनं) १, पुनः शुद्धा स्थण्डिलभूमिः २, पुनः सुलभा भिक्षा ३, पुनः स्वाध्यायः सुकरः ४, इति ॥ एते द्वयोर्जघन्योत्कृष्टगुणयोः मध्यवर्त्तिनो मध्यमा गुणाः इति ॥ to च साधवो यत्र चतुर्मासीं तिष्ठन्ति तत्र अस्मिन् पर्वणि आगते सति, मङ्गलार्थं इदं कल्पसूत्रं अवश्यं वाचयन्ति ततोऽस्माभिरपि वाच्यते । अथ तस्य महिमा कथ्यते - "मत्राणां परमेष्ठिमनमहिमा तीर्थेषु शत्रुंजयो, दाने प्राणिदया गुणेषु विनयो ब्रह्म व्रतेषु व्रतम् । संतोषे नियमः तपस्सु च शमः तत्त्वेषु सद्दर्शनं सर्वेषूत्तमपर्वसु प्रगदितः श्रीपर्वराजस्तथा ॥ १ ॥” मंत्रमहि जिम पंचपरमेष्ठिमंत्रमोदो १, तीर्थमांहि जिम शत्रुंजय २, दानमांहि जिम अभयदान ३, गुण-मांहि जिम विनयगुण ४, व्रतमांहि जिम ब्रह्मचर्यव्रत ५, नियममांहि जिम संतोष ६, तपमांहि जिम उप For Private and Personal Use Only वसति गुणाः । ॥५॥
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy