SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्प० ३७ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तीति गणी-भावाचार्यः, तस्य पिटकमिव रत्नादिकरण्डकमिव गणिपिटक - द्वादशाङ्गी, तदपि न देशतः स्थूलभद्रस्येव, किन्तु समस्तं - सर्वाक्षर संनिपातित्वात् तत् धारयन्ति सूत्रतोऽर्थतश्च । पुनः कीदृशाः = राजगृहे नगरे, मासिकभक्तेन अपानकेन कालं गताः, तत्रापि नवगणधरा भगवति श्रीमहावीरे जीवति सति मोक्षं गताः, परं श्रीगौतमस्वामी वीरनिर्वाणात् द्वादशवर्षैः मोक्षं गतः । अथ च श्रीसुधर्मस्वामी पञ्चमो गणधरो वीरनिर्वाणात् विंशतिवर्षैः मोक्षं गतः परं “अज्जत्ताए" आर्यतया अद्यतनयुगे वा ये इमे श्रमणा निर्ग्रन्था विहरन्ति, एते आर्यसुधर्मस्य अपत्यानि तत्सन्तानजा इत्यर्थः । अवशेषा गणधरा निरपत्याः शिष्यसन्तानरहिताः जाताः स्वस्वमरणकाले स्वस्वगणस्य सुधर्मस्वामिनि निसर्गात् ॥ अथ श्रीसुधर्मतः स्थविरावलीं प्राह तत्राह समणे भगवं महावीरे कासवगुत्ते णं । समणस्स णं भगवओ महावीरस्स कासवगुत्तस्स अजमुहम्मे थेरे अंतेवासी अग्गिवेसायणगुत्ते १, थेरस्स णं अजसुहम्मस्स अग्गिवेसायणगुतस्स अज्जजंबूनामे थेरे अंतेवासी कासवगुत्तेणं २, थेरस्स णं अजजंबूणामस्स कासवगुत्तस्स अजभ थेरे अंतेवासी कच्चायणसगुत्ते ३, थेरस्स णं अज्जप्पभवस्स कच्चायणसगुत्तस्स अज्ज For Private and Personal Use Only XXX*
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy