SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पञ्चाशच (१२६५०) वादिनां सं०११, ऋषभस्य विंशतिसहस्राः (२००००) अन्तेवासिनां सिद्धाः १२, ऋषभस्य चत्वारिंशत्सहस्राः (४००००) आर्पिकाणां सिद्धाः १३, ऋषभस्य द्वाविंशतिसहस्राः नवशतानि (२२९००), अनुत्तरोपपातिकानां गतिकल्याणकाणां सं० १४॥ अथ श्रीभगवतोऽन्तकृभूमिविचारं आहउसभस्स णं अरहओ कोसलिअस्स दुविहा अंतगडभूमी हुत्था, तं जहा-जुगंतगडभूमी य परियायंतगडभूमी य, जाव असंखिज्जाओ पुरिसजुगाओ जुगंतगडभूमी, अंतोमुहुत्तपरिआए अंतमकासी ॥ २२६ ॥ व्याख्या-"उसभस्स णं अरहओ" ऋषभस्य द्वेधा अन्तकृभूमिः-युगान्तकृभूमिः पर्यायान्तकृभूमिश्च । यावत् असङ्ख्ययानि पुरुषयुगानि भगवतो वंशे पट्टानुक्रमेण सिद्धानि इति युगान्तकृभूमिः। अन्तर्मुहूर्तपर्याये अन्तं अकार्षीत् । भगवतः केवलज्ञाने समुत्पन्ने अन्तर्मुहूर्तेन मरुदेवी खामिनी सिद्धा। इति पर्यायान्तकृभूमिः॥ अथ भगवतः मोक्ष-कल्याणकं पाहतेणं कालेणं तेणं समएणं उसमे गं अरहा कोसलिए वीसं पुवसयसहस्साई कुमारवासमझे वसित्ताणं तेवढेि पुवसयसहस्साई रजवासमझे वसिसाणं तेसीइं पुत्वसयसहस्साई अगारवा For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy