SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं कल्पलता व्या० ७ ॥२१२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बारस सहस्सा छच्च सया पण्णासा वाईणं संपया हुत्था ॥ २२३ ॥ उसभस्स णं अरहओ कोसलिअस्स वीसं अंतेवासिसहस्सा सिद्धा, चत्तालीसं अज्जियासाहस्सीओ सिद्धाओ ॥ २२४ ॥ उसमस्त णं अरहओ कोसलिअस्स बावीस सहस्सा नव सया अणुत्तरोववाइयाणं गइकल्लाणणं जाव भदाणं उक्कोसिआ० संपया हुत्था ॥ २२५ ॥ व्याख्या-“उसभस्स णं अरहओ" श्रीऋषभस्य (८४) चतुरशीतिर्गणा गणधराश्च अभवन् १, ऋषभ - देवस्य ऋषभसेनप्रमुखाणां चतुरशीतिसहस्राः (८४०००) श्रमणानां संपदा अभवन् २, ऋषभस्य ब्राह्मीसुन्दरीप्रमुखाणां त्रयो लक्षाः ( ३०००००) आर्यिकाणां उत्कृष्टाः संपदा अभवन् ३, ऋषभस्य श्रेयांसप्रमुखाणां त्रयो लक्षाः पञ्चसहस्राश्च ( ३०५०००) श्रावकाणां सं० ४, ऋषभस्य सुभद्राप्रमुखाणां पञ्चलक्षाः चतुःपञ्चाशत्सहस्राश्च ( ५५४००० ) श्राविकाणां सं० ५, ऋषभस्य चतुःसहस्राः सप्तशतानि पञ्चाशच (४७५०) चतुर्दशपूर्विकाणां सं० ६, ऋषभस्य नवसहस्राः (९००० ) अवधिज्ञानिनां सं० ७, ऋषभस्य विंशतिसहस्राः (२००००) केवलज्ञानिनां सं० ८, ऋषभस्य विंशतिसहस्राः षट्शतानि ( २०६०० ) च वैक्रियलब्धिधराणां सं० ९, ऋषभस्य द्वादशसहस्राः षट्शतानि पञ्चाशच (१२६५० ) विपुलमतीनां अर्धतृतीयद्वीपस्थित संज्ञि पञ्चेन्द्रियाणां पर्याप्तानां मनोगतभावान् ज्ञायमानानां साधूनां सं० १०, ऋषभस्य द्वादशसहस्राः षट्शतानि For Private and Personal Use Only X-01-01-0X भगवतः परिवारसंख्या ॥ २१२ ॥
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy