SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आनीय स्वप्राभृते आगतानां इक्षुरसघटानां शतेन समूहेन वा निमनयति स्म-“हे भगवन् ! गृहाण इम |४२ द्विचत्वारिंशद्दोषरहितं शुद्धं इक्षुरर्स, निस्तारय मा" इत्युक्ते खामी मौनेन स्थितः। युगन्धरी-खलगाहने बाखमानानां वृषभाणां मुखानि [यावत् ] द्वादश प्रहरान् छिक्ककया बद्धानि इति पूर्वभयोपार्जितं अन्तरायकर्मच त्रुटितं । परं अत्रान्तरे दक्षिणहस्तः श्रेयांसंप्रति गद्गदखरेण वभाषे-"अहो श्रेयांस शृणु । अहं श्रीऋषभदेवस्य |आजन्मतः सेवकः, मया च श्रीऋषभदेवस्य प्रसादेन महान्ति उत्तमकर्तव्याणि कृतानि, तेन अहं महती प्रतिष्ठा प्राप्तः । कर्तव्यानि शृणु-दन्द्रादिदेवानां प्रत्यक्षं खामिनोऽङ्गुष्ठेन सुधापानं कारितं १, पुनः वंशस्थासपनायां इन्द्रहस्तात् इक्षुयष्टिं गृहीत्वा मया खामिनो वाञ्छा पूरिता २, पुनः मया भरतस्य तिलकं कृत्वा । विनीतायां राज्यं दत्तं । षट्खण्डभोक्ता कृतः। एवंषाहुयलिना तक्षशिलानगरीराज्यं दत्तं । शेषाष्टनवतिपुत्राणां अपि राज्यर्द्धिः दत्ता ३, पुनः सुनन्दा-सुमङ्गलाकन्याद्वयं मयैव गृहीत्वा खामिनो दत्तं ४, पुनः वर्ष यावत् खेप्सितं दानं दत्वा, जगत्रयं पूर्णवाञ्छितं कृतं ५, पुनः अहं छत्र-चामर-चक्र-गदा-खङ्ग-धनुरश-बज-शङ्गादिशुभलक्षणः विराजमानः ६,पुनः अहं तीर्धयात्रा-पुत्रप्राप्ति-राज्यमासि-भाग्य-सौभाग्य-यश-कीर्तिसूचकरेवाधरः ७, पुनः चोक्षप्रेक्षादिकर्मणि व्यापारवान् , पुनः दाने भोजने देवपूजायां परमेश्वरस्मरणे प्रीतिवन्धे अविश्वासे जाते बोलदाने सर्वत्रापि भव्यकर्मणि ममैव अधिकारः। कथं ईदृशोऽहं खल्परसस्य [इक्षुरसस्य ] अधो भवामि ?* पुनः [८]त्र्यशीतिपूर्वलक्षाणि श्रीभगवता राज्यसाम्राज्यं पालितं । तस्य भगवतो मया अग्रे भूत्वा कथं याचना कल्प०३५ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy