SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra *** www.kobatirth.org १९ श्रीमल्लिनाथतीर्थङ्कर- श्रीमहावीरयोः अन्तरं पञ्चषष्टिलक्षाः चतुरशीतिसहस्राच ( ६५, ८४००० ) वर्षाणि ततः परं (९८०) वर्षेः पुस्तकारूढः ॥ ५ ॥ श्रीमलिनाथजीके और श्रीमहावीरस्वामिके ६५ लाख ८४ हजार वर्षका अन्तर है, उसके बाद ९८० वर्षे सिद्धान्त लिखे गये ॥ ५ ॥ १७ श्री कुन्थुनाथतीर्थङ्कर- श्रीमहाबीरयोः अन्तरं पत्योपमस्य एकः चतुर्थी भागः पञ्चषष्टिलक्षाः चतुरशीतिसहस्राश्च वर्षाणि ततः परं (९८०) वर्षेः पुस्तकारूढः ॥ ७ ॥ श्री कुन्थुनाथजी और श्रीमहावीरस्वामिके एक पल्योपमका चौधा भाग ६५ लाख ८४ हजार वर्षका अंतर है, उसके बाद ९८० वर्षे सिद्धान्त लिखे गये ॥ ७ ॥ १८ श्रीअरनाथतीर्थङ्कर- श्रीमहावीरयोः जन्तरं एकसहस्रकोटिः पञ्चषष्टिलक्षाः (६५) चतुरशीतिसह-पादोनं स्राव वर्षाणि ततः परं (९८०) वर्षेः पुस्तकारूढः ॥ ६ ॥ श्रीअरनाथजीके और श्रीमहावीरस्वामिके एक हजार क्रोड ६५ लाख ८४ हजार वर्षका अन्तर है, उसके बाद ९८० वर्षे सिद्धान्त लिखे गये ॥ ६ ॥ Acharya Shri Kailassagarsuri Gyanmandir १६ श्री शान्तिनाथतीर्थङ्कर- श्रीमहावीरयोः अन्तरं पत्योपमं पञ्चषष्टिलक्षाः चतुरशीतिसहस्राच वर्षाणि ततः परं (९८०) वर्षेः पुस्तकारूढः ॥ ८ ॥ श्री शान्तिनाथजीके और श्रीमहावीरस्वामिके पौना पत्योपन ६५ लाख ८४ हजार वर्षका अन्तर है, उसके बाद ९८० वर्षे सिद्धान्त लिखे गये ॥ ८ ॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy