________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandit
www.kobatirth.org
30000U
कल्पसूत्रं सुखावबोधाय परस्परं श्रीतीर्थकराणाम् अन्तरसूचकः पटः ॥
तीर्थराणां कल्पलता
Xअन्तरकाला व्या०७ अर्थों यथा-२३ श्रीपार्श्वतीर्थङ्कर-श्रीमहावीरयोः २१ श्रीनमिनाथतीर्थङ्कर-श्रीमहावीरयोः अन्तरं
*अन्तरं सार्धे शते वर्षाणां, ततः परं (९८०) वः, पञ्चलक्षाः चतुरशीतिसहस्राश्च (५,८४०००) वर्षाणि, ॥१८८॥ सिद्धान्तः पुस्तकारूढो जातः ॥१॥
ततः परं (९८०) वर्षेः पुस्तकारूढः॥३॥ | श्रीपाश्वनाथस्वामिके निर्वाण बाद दोसों पचास २५० वर्षे श्रीनमिनाथजीके और श्रीमहावीरस्वामिके पांच लाख चौरासी |श्रीवीरप्रभुका निवाण हुआ, उसके बाद नवसौ अस्सी ९८० वर्षे हजार ५८४००० वर्षका अन्तर है, उसके बाद ९८० वर्षे सिद्धान्त लिखे गये ॥१॥
सिद्धान्त लिखे गये ॥३॥ २२ श्रीनेमिनाथतीर्थङ्कर-श्रीमहावीरयोः अन्तरं चतुरशीतिसहस्र(८४०००) वर्षाणि, ततः परं (९८०)
२० श्रीमुनिसुव्रततीर्थङ्कर-श्रीमहावीरयोः अन्तरं वर्षेः पुस्तकारूढः॥२॥
, एकादशलक्षाः चतुरशीतिसहस्राश्च (१९,८४०००) ___ श्रीनेमिनाथजीके और श्रीमहावीरस्वामिके ८४००० चौरासीततः
ततः परं (९८०) वर्षेः पुस्तकारूढः॥४॥ शहजार वर्षका अन्तर है, उसके बाद' नवसौ अस्सी ९८० वर्षे श्रीमुनिसुव्रतस्वामिके और श्रीमहावीरस्वामिके ११ लाख ८५ हजार | सिद्धान्त लिखे गये ॥२॥
वर्षका अन्तर है, उसके बाद ९८० वर्षे सिद्धान्त लिखे गये ॥४॥
KeXXXXOXOXOXOX-XX KOKAM
mernamanwarmarpornmooinnar
For Private and Personal Use Only