SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsuri Gyanmandir | लोअं करेइ, करिता अट्टमेणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय तीहिं पुरिससरहिं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पवइए ॥ १५७॥ | अस्य आलापकस्य ब्याख्या पूर्ववत् ज्ञेया। अर्थलापनिका तु इयं, तथाहि-"पासे णं अरहा" श्रीपार्श्वनाथो दक्षो दक्षप्रतिज्ञो विनीतश्च जातः । त्रिंशत् वर्षाणि गृहस्थवासे स्थितः, ततो लोकान्तिकदेवैः प्रतिबोधितः सन् वार्षिकदानं दत्वा, शीतकालस्य द्वितीये मासे तृतीये पक्षे, एतावता पौषस्य एकादशीदिवसे पूर्वाह्नकाले विशालायां-शिविकायां स्थितो, देवमनुष्यासुरपर्षदा समनुगम्यमानो बाणारसीनगरमध्ये भूत्वा यत्रैव आश्रमपदं नाम उद्यान, यत्रैव अशोकनामा वृक्षः तत्रैव आगच्छति, आगत्य च शिविकां स्थापयति, स्थापयित्वा शिविकातः उत्तरति, उत्तीर्य च स्वयं एवं आभरणालङ्कारं मुञ्चति मुक्त्वा च खयं एव पञ्चमुष्टिक जालोचं करोति, कृत्वा च चतुर्विधाहारेण अष्टमेन तपसा विशाखानक्षत्रे चन्द्रेण समं योगं वर्तमाने एकं| देवदूष्यवस्त्रं स्कन्धे समारोप्य, त्रिभिः पुरुषशतैः सार्धं मुण्डो भूत्वा अगारात् अनगारतां अङ्गीकृतवान् , दीक्षां जग्राह इत्यर्थः ।। अथ दीक्षाग्रहणानन्तरं श्रीभगवान् कीदृशः सन्, किं करोति !, तत्राहपासे णं अरहा पुरिसादाणीए तेसीइं राइंदियाइं निचं वोसट्टकाए चियत्तदेहे For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy