SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir अथ पार्श्वनाथस्य संक्षेपेण पज कल्याणकानि कथयति, तथाहितेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए पंचविसाहे हुत्था, तं जहा-विसाहाहिं चुए चइत्ता गब्भं वक्ते १, विसाहाहिं जाए २, विसाहाहि मुंडे भवित्ता अगाराओ अणगारिअं पचइए ३, विसाहाहि अणंते अणुत्तरे निवाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने ४, विसाहाहिं परिनिचुए ५॥ १४९ ॥ अर्थलेशो यथा-"तेणं कालेणं ति" तस्मिन् काले तस्मिन् समये श्रीपाचोहन पुरुषादानीया पुरुषाणां प्रधानः पुरुषाणां वा मध्ये आदानीय-आदेयो ग्राह्यनामा पश्चविशाखोऽभवत्, पश्चापि कल्याणकानि विशाखानक्षत्रे जातानि । तथाहि-विशाखानक्षत्रे देवलोकात् च्युत्वा गर्ने व्युत्क्रान्तः ॥ विशाखानक्षत्रे जातः विशाखानक्षत्रे मुण्डो भूत्वा, अगारात् अनगारतां प्रपन्नः । विशाखानक्षत्रे केवलज्ञानं समुत्पन्नम् विशाखानक्षत्रे परिनिवृतो मोक्षं गतः इति ५॥ अथ च्यवनकल्याणकं विस्तरतया आहतेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से गिम्हाणं पढमे मासे पढमे कल्प०२८ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy