SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रीसूरि परंपरा - प्रशस्तिः ॥ नमः श्री वर्धमानाय, श्रीमते च सुधर्मणे । सर्वानुयोगवृद्धेभ्यो, वाण्यै सर्वविदस्तथा ॥ १ ॥ अज्ञानतिमिरान्धानां ज्ञानाञ्जनशलाकया । नेत्रमुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ २ ॥ Acharya Shri Kailassagarsuri Gyanmandir सूरिमुद्योतनं वन्दे, वर्धमानं जिनेश्वरम् । जिनचन्द्रं प्रभुं भक्त्या - ऽभयदेवमहं स्तुवे ॥ ३ ॥ श्रीजिनवल्लभ-जिनदत्तसूरि-जिनचन्द्र-जिनपतियतीन्द्राः ! लक्ष्मीर्जिनेश्वरगुरुः कुर्वन्तु मुखानि संघस्य ॥ ४ ॥ वन्दे जिनप्रबोधं, जिनचन्द्रयतीश्वरं च जिनकुशलम् । जिनपद्मसूरि-लब्धी, जिनचन्द्र-जिनोदया जहुः ॥ ५ ॥ जिनराजं जिनभद्र, जिनचन्द्रं जिनसमुद्रसूरिवरम् । सूरिं श्रीजिनहंसं, जिनमाणिक्यं च वन्देऽहम् ॥ ६ ॥ आकार्य गुर्जरदिशो वरलाभपुर्या, श्रीसाहिना गुरुगुणान् निपुणान् निरीक्ष्य | सन्मानिता युगवरावरावदाता, जाता वशीकृतसुरा जिनचन्द्रपूज्याः ॥ ७ ॥ तत्पट्टे जिनसिंहसूरसुगुरुर्जातस्ततो श्रीमतां मान्यः श्रीजिनराजसूरिमुनि पस्तत्पट्टसूर्योपमः । श्रीमच्छ्रीजिनरत्नसूरिगणभृच्छ्रीजैनचन्द्रस्ततः, || पूज्यः श्रीजिन सौख्यसूरिरभवद्विधावतामुत्तमः ॥ ८ ॥ तत्पङ्कौदयशैलभास्कर निभस्तेजखिनामप्रणीः श्रीमच्छ्रीजिनभक्ति सुरिसुगुरुर्जज्ञे गणाधीश्वरः । तत्पादाम्बुजसेविनो युगवराः सद्भूतयोगीश्वरा, जाताः श्रीजिनलाभसूरिगुरवः प्रज्ञागुणानुत्तराः ॥ ९ ॥ संबद्वेदहुताशनाष्टवसुधा संख्ये शुभे चाss श्विने, द्वादश्युत्तरवासरेऽसितगते श्रीमद्दाख्ये पुरे । बैरासं पदमुत्तमं गुणगुरुं श्रीसद्गुरोर्वाक्यतस्ते स्युः श्रीजिनचन्द्रसूरिगुरवः संघस्य कामप्रदाः ॥ १० ॥ श्रीसूरते श्रीजिनचन्द्रसूरिभिः, प्रदत्तपट्टाजितसर्वसूरिभिः । गुणान्विता रञ्जितभूरिसूरयो, जाताश्च ते श्रीजिनहर्षसूरयः ॥ ११ ॥ संबन्नेत्रनिधानसिद्धिवसुधासंख्ये सुमोदये, मार्गे सत्तमसप्तमीगुरुस्रुतौ पक्षे सिते येन वै। श्रीमद्विक्रमपत्तने गुणनिधौ प्राप्तं पदं चोत्तमं जीयाच्छी For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy