SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं कल्पलता व्या० ५ ॥ १४६ ॥ www.kobatirth.org विशतिलक्षवर्षेभ्यः पश्चात् पोहिलाचार्यसमीपे दीक्षा गृहीता, तत्र लक्षवर्षदीक्षायां मासमासक्षपणेन पारणं चक्रे । ततो लक्षवर्षेषु ११ एकादश लक्षा ८०ऽशीति सहस्रषट् ६ शत ४५ पञ्चचत्वारिंशत्पारणानि उपरि | दिन ५ वर्षलक्षस्य ३६६ गुणने दिनानि ३६०००००|| जातानि तेषां तपोदिन ३० पारणकदिन १ एवं ३१ दिनेर्भागे दत्ते ११ एकादशलक्षादि पूर्वोक्तं मानं स्यात् ॥ " - इति श्रीवीरतपःसंकलना ॥ - अथ श्रीभगवतो ज्ञानकल्याणकं प्राह तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अणुत्तरेणं दंसणेणं अणुत्तरेणं चरित्तेणं अणुत्तरेणं आलएणं अणुत्तरेणं विहारेणं अणुत्तरेणं वीरिएणं अणुत्तरेणं अजवेणं अणुत्तरेणं मद्दवेणं अणुत्तरेणं लाघवेणं अणुत्तराए खंतीए अणुत्तराए मुत्तीए अणुत्तराए गुत्तीए अणुत्तराए तुट्ठीए अणुत्तरेणं सच्चसंजमतत्र सुचरिअसोवचिअफलनिवाणमग्गेणं अप्पाणं भावेमाणस्स दुवाल संवच्छराई विक्कताई, तेरसमस्त संवच्छरस्स अंतरा वट्टमाणस्स जे से गिम्हाणं दुचे मासे चथे पत्र वइसाहसुद्धे, तस्स णं वइसाहसुद्धस्स दसमीपक्खेणं पाईणगामि Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only भगवतः ज्ञान कल्याणकं ॥ १४६ ॥
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy