SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra •X.XXX.X www.kobatirth.org समाहारा सुप्रदेत्ता, सुप्रबद्धा यशोधरा । लक्ष्मीवंती शेषर्वती, चित्रगुप्सा वसुन्धरा ॥ ४ ॥ एता अपि आगत्य च जिनं जिनमातरं च नत्वा जलभृङ्गान् स्नानार्थं करे कृत्वा भगवतोऽग्रे गीतगानं कुर्वन्ति ३२ । पुनरपि अपरा अष्टौ दिक्कुमार्यः तत्रैव त्रयोदशे रुचकद्वीपे पश्चिमदिग्व्यवस्थितगिरिकूटेषु अष्टसु याः तिष्ठन्ति इलादेवी सुदेवी, पृथिवी पद्मावती च । एकनांसा नवमिका, भद्रा सीतेति नामतः ॥ ५ ॥ अपि आगत्य जिनं जिनमातरं च नत्वा, वातार्थं व्यजनं हस्ते गृहीत्वा भगवतोऽग्रे तिष्ठन्ति ४० । Acharya Shri Kailassagarsuri Gyanmandir पुनरपि अपरा अष्टौ दिकुमार्यः तत्रैव त्रयोदशे रुचकद्वीपे उत्तर दिव्यवस्थित गिरिकूटेषु अष्टसु याः तिष्ठन्तिअलंबुसा मितकेशी, पुण्डरीका च वारुणी । हांसा सर्वप्रभा श्री ही, अष्टौ दिग् रुचकाद्रितः ॥ ६ ॥ एता आगत्य, जिनं जिनमातरं च नत्वा भगवतोऽग्रे चामराणि ढालयन्त्यः तिष्ठन्ति ४८ । पुनरपि अन्याः चतस्रः तत्रैव त्रयोदशे रुचकद्वीपे चतुर्विदिव्यवस्थितगिरिकूटेषु चतुर्षु याः तिष्ठन्ति - विचित्रा १, चित्रकनका २, तेजा ३, सौदामिनी ४ ॥ एता अपि आगत्य जिनं जिनमातरं च नत्वा, दीपं हस्ते गृहीत्वा भगवतोऽग्रे तिष्ठन्ति ५२ । पुनरपि अपराः चतस्रो दिकुमार्यः तत्रैव त्रयोदशे रुचकद्वीपे अभ्यन्तरव्यवस्थितगिरिकूटेषु चतुर्षु याः For Private and Personal Use Only CXXXX X**
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy