SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandit www.kobatrth.org गु.४ XOXOXOXOXOXOXOXOXOXOKe पुनः स्कंदपुराणे विशेषश्चायम्-गतकलियुग संवत् २६९१ वर्षे चैत्रमुदित्रयोदश्यां मङ्गलवारे उत्तराफाल्गुनीजन्मकण्डलिका नक्षत्रे रात्रिगतघटी १५ पल २२ समये मकरलग्ने चन्द्रहोरायां श्रीवीरजन्मेति ।।* 7 . जन्मकुण्डलिका चेयम् । इत्यनेन महावीरदेवस्य जन्मकल्याणकं व्याख्यातम् ॥ K अथ पञ्चमव्याख्याने श्रीमहावीरस्य जन्मोत्सवो व्याख्यास्यते-स वर्तमानयोगः Xश." अस्मिन्नवसरे एके दानं ददति, एके शीलं पालयन्ति, एके तपस्तपन्ति, एके भावना भावयन्ति, इत्यादि श्रीमहावीरखामी-सुधर्मखामी-जम्बूखामी तावत् यावत् * शाखानुक्रमः श्रीवयरखामी, ततः खगच्छगुरुपरम्परा वाच्या, यावद्गुरुवर्तमान तेहतणी आज्ञाए श्रीसंघप्रवर्ते । ___ व्याख्यानं कल्पसूत्रस्य, चतुर्थ सुगम स्फुटम् । शिष्यार्थ पाठकाश्चक्रुः, समयादिमसुन्दराः ॥१॥ | १"चतुर्लक्षं तु द्वात्रिंशत्-सहस्राणि कलिः स्मृतः।" इति हि स्कन्दपुराणे (माहेश्वरखण्डे अ० ३९) पाठः । २ अस्मन्निकट-1 खनकप्राचीनादर्शषु महावीरजन्मकुण्डलिका विविधप्रकाराः अन्योन्यसंभिन्नाश्च लभ्यन्ते, याभ्यस्त्वेकेयं प्रतिकृतिः समुपन्यस्ताऽत्र यथायथम् । गतकलिकालस्तु २६९१ इति सर्वत्रैव लभ्यते, किंचाहते बैतद्गतकलिकाले सांप्रतगतकलिकालसंख्यया सद्यःकालीनवीरसंवत्संख्यया |च गणनावैषम्यमाप्नोति, तत्त्वं त्वेतद्विषये गणकसुधीभिर्विमर्शनीयम् ।। For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy