SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धार्थस करपसूत्रं कल्पलता व्या०४ स्नानम् ॥८ ॥ आविद्धमणिसुवण्णे कप्पियहारद्धहारतिसरयपालंबपलंघमाणकडिसुत्तसुकयसोभे पिणद्धगेविले अंगुलिजगललियकयाभरणे वरकडगतुडिअथंभिअभुए अहिअरूबसस्सिरीए कुंडलउज्जोइआणणे मउडदित्तसिरए हारोत्थयसुकयरइअवच्छे मुद्दिआपिंगलंगुलीए पालंवपलंबमाणसुकयपडउत्तरिज्जे नाणामणिकणगरयणविमलमहरिहनिउणोवचिअमिसिमिसिंतविरइअसुसिलिटुवि सिट्टलट्ठआविद्धवीरवलए, किं बहुणा ? कप्परुक्खए विव अलंकिअविभूसिए नरिंदे।। _व्याख्या-"समुत्तत्ति" ततो राजा एवंविधे लानमण्डपे-स्लानपीठे सुखेन निषण्णाः सन्-उपविष्टः सन् एवंविधैः पानीयैः स्तापितः । किंविशिष्टे लानमण्डपे । समुक्तेन मुक्ताफलयुतेन जालेन गवाक्षेण आकुलो व्याप्तोऽभिरामश्च यः सः तस्मिन् । 'समन्तजालाकुलाभिराम' इति पाठे तु समन्तात् जालैः जालकै विच्छित्तिच्छिद्रवत् गृहावयव विशेषैः आकुलोभिरामश्च तस्मिन् । “समत्तजालाभिरामे" इति पाठे तु समस्तैः जालकैः अभिरामे मनोहरे । पुनः किंविशिष्टे स्नानपीठे ? । विचित्रमणिरत्नाभ्यां कुहिमतलंम्बद्धभूमिः यत्र स तस्मिन् । पुनः किंविशिष्टे स्नानपीटे ? । नानामणिरत्नानां भत्त्या विच्छित्या विचित्रे । अथ एवंविधैः उदकैः। गन्धोदकैः मजितः। किविशिर्ट उदकैः ? । पुष्परसमित्रैः श्रीखंडादिरसमित्रैः। पुनः उष्णोदकै एकतप्तोदकैः, ॥ ८ ॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy