SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir शीघ्रकारिभिः। "पत्तद्देहिं त्ति" प्राप्ताथै ः अधिगतकर्मणि निष्ठां गतः । कुशलै आलोचितकारिभिः, मेधाविभिन्मकृत्श्रुतदृष्टकर्मज्ञैः, निपुणैः उपाचारम्भिभिः, निपुणशिल्पोपगतैः श्लक्ष्णशिल्पसमन्वितैः । कया? चतुर्विधया सुखकर्मणया, सुखासुखकारिणी परिकर्मणा अङ्गशुश्रूषा तया । किंविशिष्टया सुखकर्मणया!। | अस्मां सुखहेतुत्वात् अस्थिसुखया, एवं मांससुखया, स्वसुखया, रोमसुखया संबाधनया संवाहनया वा | विश्रामणया संवाहितः सन् राजा अपगतपरिश्रमो जातः । कचित् "अवगयखेअपरिस्समे त्ति" पाठः। नत्र खेदो-दैन्यं, श्रमो-व्यायामजं शरीरस्य अस्वास्थ्य, ततो अपगती खेदपरिश्रमी यस्मात् यस्य वा सः अपगतखेदपरिश्रमः, एवंविधः सन् राजा अढनशालातः प्रतिनिष्कामति, प्रतिनिष्कम्य च यत्रैव मजनगृहं तत्रैव आगच्छति, आगत्य च मजनगृहं अनुप्रविशति, अनुपविश्य च किं अकरोत् ? तत्र आह अणुपविसित्ता समुत्तजालाकुलाभिरामे विचित्तमणिरयणकुहिमतले रमणिजे पहाणमंडवंसि नाणामणिरयणभत्तिचित्तंसि पहाणपीढंसि सुहनिसपणे पुप्फोदएहि अ गंधोदएहि अ उण्होदएहि अ सुहोदएहि अ सुद्धोदएहि अ कल्लाणकरणपवरमजणविहीए मजिए, तत्थ कोउअसएहिं बहुविहेहिं कल्लाणगपवरमज्जणावसाणे पम्हलसुकुमालगंधकासाइअलूहिअंगे अहयसुमहग्घदूसरयणसुसंवुडे सरससुरभिगोसीसचंदणाणुलित्तगत्ते सुइमालावण्णगविलेवणे For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy