SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्प० १४ X-01-01-0 www.kobatirth.org धवर तिलमाइएहिं पीणणिज्जेहिं दीवणिज्जेहिं मयणिजेहिं विहणिजेहिं दप्पणिजेहिं सविंदियगायपहायणिजेहिं अब्भंगिए समाणे तिलचम्मंसि निउणेहिं पडिपुष्णपाणिपायसुकुमालकोमल लेहिं अब्भंगण परिमद्दवलणकरणगुणनिम्माएहिं छेएहिं दक्खेहिं पट्ठेहिं कुलेहिं मेहावहिं जिअपरिस्समेहिं पुरिसेहिं अट्ठिसुहाए मंससुहाए तयासुहाए रोमसुहाए चउविहाए सुहपरिकम्मणाए संवाहणाए संवाहिए समाणे अवगयपरिस्समे अट्ट - णसालाओ पडिनिक्खमइ ॥ ६१ ॥ पडिनिक्खमित्ता जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता मज्जणघरं अणुपविसइ ॥ Acharya Shri Kailassagarsuri Gyanmandir व्याख्या - " अणेगत्ति” अनेकानि व्यायामनिमित्तं योग्यादीनि यानि तत्र योग्या गुणनिका १, वल्गनं च उल्ललनं २, व्यामर्दनं च परस्परं बाह्रायङ्गमोटनं ३, मल्लयुद्धं च प्रतीतं ४, करणानि च अङ्गभङ्गविशेषाः ५, तैः राजा श्रान्तः = सामान्येन, परिश्रान्तः अङ्गप्रत्यङ्गापेक्षया सर्वतः । ततः 'सयपाग'ति तत्र शतकृत्वो यत् पकं अपरापरौषधीरसेन सह शतेन वा कार्षापणेन वा यत् पर्क एवं सहस्रपाकमपि, एवंविधैः सुगन्धितैलादिभिः अभ्यङ्गैः, आदिशब्दात् घृत-कर्पूर- पानीयादिग्रहः । किंविशिष्टैः अभ्यङ्गैः १ । प्रीणनीयैः रस For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy