SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पलता व्या०४ नयणापरहविशेषः, पारकोपावित सिद्धार्थस्य व्यायामशालाप्रवेश ।। ७८॥ च ४, गुञ्जाया अर्धश्चेति ५ द्वन्द्वः, तेषां यो रागः तेन सहशे। कचित्तु "गुंजद्धरागबंधुजीवगपारावयचलणनयणपरहुअसुरत्तलोअणजामुअणकुसुमरासिहिंगलुयनियराइरेयसोहंतसरिसे' इति पाठः। तत्र च बन्धुजीवकं-पुष्पविशेषः, पारापतस्य चलनी नयने च, परभृतस्य कोकिलस्य सुरक्तस्य जात्यत्वात् लोचने परभृतस्य वा सुरक्ते, सुशब्देन कोपाविष्टत्वलक्षणात् कोपारक्त लोचने "जासुअणकुसुमरासित्ति" जपापुष्पप्रकरः हिङ्गुलकनिकरः, सुवर्तितकुरुविन्दगुलिका एतेभ्यः अतिरेकेण आधिक्येन शोभमान: राजमानः सन् सदृशः, तस्मिन् , अरुणत्वमात्रेण सदृशे, विशिष्टदीश्या तु अतिरिक्त इति भावः । पुनः किंविशिष्ट सूर्य ? | कमलाकराः पद्मोत्पत्तिस्थानभूता हृदादयः तेषु यानि खण्डानिम्नलिनवनानि तेषां योधके-विकासके। पुनः किंविशिष्ट सूर्ये? । उद्गते । पुनः किंविशिष्ट सूर्ये ? । सहस्रं रश्मयो यस्य स तस्मिन् । पुनः किंविशिष्टे सूर्ये ?। दिनकरेदिनकरणशीले। पुनः किंविशिष्ट सूर्य? । तेजसा ज्वलति सति । पुनः क सति? । तस्य च करा-किरणाः तेषां | सेः या प्रहारः अभिघाता, तेन अपराद्धेविनाशिते अन्धकारे सति । “पहरत्ति” प्राकृतलक्षणेन हखः ।। पुनः क सति । जीवलोके-मध्यजगति, बालातपः कुंकुममिव तेन खचिते इव-पिञ्जरिते इच, एवंविधे प्रभाते जाते सति सिद्वार्थो राजा शयनीयात् अभ्युत्तिष्ठति, अभ्युत्थाय च पादपीठात् उत्तरति, उत्तीर्य च अनशालांव्यायामशालां अनुप्रविशति, अनुप्रविश्य च किं कृतवान् ? तबाह अणेगवायामजोगवग्गणवामद्दणमल्लजुद्धकरणेहिं संते परिसंते सयपागसहस्सपागेहिं सुगं For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy