SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं कल्पलता घ्या० ४ ।। ७६ ।। XXX*** www.kobatirth.org मा मेते उत्तमा पहाणा मंगला सुमिणा दिट्ठा अन्नेहिं पावसुमिणेहिं पडिहम्मिस्संतित्तिकट्टु देवगुरुजणसंवद्धाहिं पसत्थाहिं मंगलाहिं धम्मियाहिं लट्ठाहिं कहाहिं सुमिणजागरिअं जागरमाणी पडिजागरमाणी विहरइ ॥ ५६ ॥ व्याख्या - " मा मेते उत्तमात्ति" मा मम उत्तमाः स्वरूपतः प्रधानाः फलतः, मङ्गल्याः, मङ्गले- अनर्थप्रतिघाते साधवः खमाः, अन्यैः पापस्वमैः प्रतिहनिष्यन्ते इति कृत्वा = इति हेतोः, देवगुरुजनसंबद्धाभिः प्रशस्ताभिः मङ्गल्याभिः धर्मिकाभिः लष्टाभिः कथाभिः । “सुमिणजागरिअंति" खमसंरक्षणार्थ जागरिकां जाग्रती=विदधती, प्रतिजाग्रती तान् स्वमान् संरक्षणेन उपचरन्ती विहरति आस्ते इति ॥ अथ प्रभाते सिद्धार्थो राजा किं कृतवान् ? तत्राह तणं सिद्धस्थे राया खत्तिए पच्चूसकालसमयंसि कोडुंबिअपुरिसे सहावेइ, सावित्ता एवं वयासी ॥ ५७ ॥ - खिप्पामेत्र भो देवाणुप्पिआ ! अज्ज सविसेसं बाहिरिअं उबट्टाणसालं गंधोदयसितं सुइअसंमजिओवलितं सुगंधवरपंचवण्णपुप्फोवयारकलिअं कालागुरुपवरकुंदुरुक्क Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only स्वम संरक्षणार्थं जागरिका ॥ ७६ ॥
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy