SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ५४॥ एवमेयं सामी ! तहमेयं सामी ! अवितहमेयं सामी ! असंदिद्धमेयं सामी ! इच्छिअमेअं सामी! पडिच्छिअमेयं सामी ! इच्छिअपडिच्छिअमेयं सामी ! सच्चे णं एसमटे-से जहेयं तुब्भे वयहत्तिक? ते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता सिद्धत्थेणं रण्णा अब्भणुपणाया समाणी नाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अब्भुटेइ, अब्भुटेता अतुरियमचवलमसंभंताए अविलंविआए रायहंससरिसीए गईए जेणेव सए सयणिज्जे तेणेव उवागच्छइ, उवागच्छित्ता एवं वयासी ॥ ५५ ॥ व्याख्या-"तएणं सात्ति" अयं आलापकः पूर्व व्याख्यातोऽस्ति, परं सम्बन्धयोजनामात्रं तु इत्थम् । ततः सा त्रिशला क्षत्रियाणी सिद्धार्थस्य राज्ञः समीपे एतं अर्थ पुत्रप्रासिलक्षणं श्रुत्वा हृष्टतुष्टा सती अञ्जलि मस्तके कृत्वा, एवं अवादीत्-एवं पतत् "खामिन् ! मम अवितथं असन्दिग्धं ईप्सितं सत्यमेतत् यत् यूयं X वदथ” इति कृत्वा तान् स्वमान् सम्यक् प्रतीप्सति । ततः सिद्धार्थेन राज्ञा अभ्यनुज्ञाता सती, भद्रासनात् अभ्युत्तिष्ठति । ततः अत्वरितं यया गत्या आगता तयैव राजहंससदृशया गत्या यत्र स्वकीयं शयनीयं तत्र आगच्छति, आगत्य च शयनीयं अध्यारोहति । ततः एवं अवादीत् । किं अवादीत् ? तत्राह For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy