SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनमाताया: दृश्यता कल्पसूत्र व्याख्या-"इमे एयारिसे ति" इमान् एतादृशान् पूर्वव्यावर्णितस्वरूपान् शुभान-कल्याणहेतून् सौम्यान कल्पलता > उत्तमा कीर्तिः येभ्यः तत्सहितान् । प्रियं दर्शनं स्वप्नेऽवभासो येषां ते तथा । तान् सुरूपान्-शोभनखरूपान् व्या०३ (शोभनखभावान्) स्वमान् गजादीन् शयनमध्ये निद्रान्तरे दृष्ट्रा प्रतियुद्धा-जागरिता । किविशिष्टा त्रिशला ?। अरविन्दवत्-कमलबत् लोचने यस्याः सा। पुनः हर्षेण पुल किताङ्गी। एतान् चतुर्दश खमान् तीर्थङ्करमाता ॥७१॥ पश्यति । यदा यस्यां रात्रौ मातुः कुक्षौ अर्हन्-तीर्थङ्करो व्युत्क्रामति-अवतारं लभते तदा। इत्यनेन विशलाक्षन्नियाण्या ये चतुर्दश स्वमा दृष्टाः ते व्याख्याताः। ___ अध अग्रे चतुर्थवाचनायां त्रिशला क्षत्रियाणी सिद्धार्थराजसमीपे गत्वा स्वप्रकलच्छा करिष्यति । तत्र वर्तमानयोगः। अस्मिन् महापर्वणि समागते एके महानुभावा दानं ददति । एके शीलं पालयंति, एके तपः तपन्ते, एके भावनां भावयन्ति, तत् सर्व शासनाधीश्वरमहावीरदेवप्रसादात् । अग्रे खगुरुपरंपरा वाच्या ॥ व्याख्यानं कल्पसूत्रस्य, तृतीयं सुगर्म स्फुटम् । शिष्यार्थ पाठकाश्चक्रुः समयादिमसुन्दराः ॥१॥ ॥७१॥ इति श्रीकल्पसूत्रस्य तृतीयं व्याख्यानं श्रीसमयसुन्दरोपाध्यायविरचितं सम्पूर्णम् ॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy