SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RDA किंविशिष्टं पद्मसरः? "पउमिणित्ति" पद्मिनीनां पत्रेषु उपलग्ना ये जलविन्दवः तेषां निचयेन चित्रं मण्डितमिव । कचिच्च "जलबिंदुमुत्तचित्तं" इति पाठः, तत्र जलबिन्दव एव मुक्ताः मौक्तिकानि ताभिः चित्रम् । पुनः किंविशिष्टं पद्मसरः? । हृदयनयनानां कान्तम् । पुनः किंविशिष्टं पद्मसरः । “सररुहाभिरामंति" सरस्सु= सरोवरेषु अह-पूज्यम् अत एव अभिरामं सरोरुहाभिरामं, "उच्चाहतीति" हकारात् पूर्व उकारः। सरोवरदर्शनात् सरोवरवत् सुराऽसुरनररूपराजहंसादिसेव्यो भावी ।। इति दशमपद्मसरोवरखमविचारः॥१०॥ अथ एकादशे स्वमे त्रिशला क्षत्रियाणी समुद्रं पश्यति, परं स कीदृशः ? तत्राहतओ पुणो चंदकिरणरासिसरिससिरिवच्छसोहं चउगमणपवड्डमाणजलसंचयं चवलचंचलुच्चायप्पमाणकल्लोललोलंततोयं पडुपवणाहयचलियचवलपागडतरंगरंगंतभंगखोखुब्भमाणसोभतनिम्मलुक्कडउम्मीसहसंबंधधावमाणोनियत्तभासुरतराभिरामं महामगरमच्छतिमितिमिगिलनिरुद्धतिलितिलियाभिघायकप्पूरफेणपसरं महानईतुरियवेगसमागयभमगंगावत्तगुप्पमाणुचलंतपच्चोनियत्तभममाणलोलसलिलं पिच्छइ खीरोयसायरं सा रयणिकरसोमवयणा ११ ॥४३॥ व्याख्या-"तओ पुणो चंदकिरणरासि ततः पुनः सा त्रिशला क्षत्रियाणी क्षीरोदसागरं एकादशे स्वप्ने कल्प०१२ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy