SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra F0X-X---- www.kobatirth.org वसन्तसोभंत सप्पभेणं सोभागुणसमुदपणं आणणकुटुंबिएणं कमलामलविसालरमणिजलोअणं कमलपज्जलंतकरगहिअमुक्कतोयं लीलावायकय पक्खएणं सुविसदकसिणघणसण्हलंबतकेसहृत्थं पउपमद्दहकमलवासिणि सिरिं भगवई पिच्छइ हिमवंत सेलसिहरे दिसागइंदोरुपीवरकराभिसिच्चमाणि ४ ॥ ३६ ॥ Acharya Shri Kailassagarsuri Gyanmandir व्याख्या- "तओ पुणो” अथ सिंहदर्शनानन्तरं पुनः त्रिशला क्षत्रियाणी पूर्णचन्द्रवदना चन्द्रमुखी श्रीदेवीं स्वप्ने पश्यति । कविसमयः एवम्-'मानवा मौलितो वर्ण्या, देवाश्वरणतः पुनः ।' इति ततः श्रीदेवीवर्णनं चरणतः क्रियते । पुनः किंविशिष्टां श्रीदेवीम् ? । “उच्चागयठाणलट्टसंठिअं” उच्च आगतं प्राप्तम्, यद्वा उच्चो यो-अगः पर्वतो | हिमवान् तत्र जातः तम् उच्चागजं यत् स्थानं कमलं तत्र लष्टं यथा स्यात् एवं संस्थिताम् । किंविशिष्टां श्रीदेवीम् ? | "पसत्थरूवंत्ति" प्रशस्तरूपां अतिसुन्दररूपाम् । पुनः किंविशिष्टां श्रीदेवीम् ? | "सुपइट्टि अकणगेत्ति” | सुप्रतिष्ठौ समतल निवेशिती कनकमयकर्मेण उन्नतत्वात् सदृशं उपमानं ययोः तादृशौ चरणौ यस्याः सा लाम् । एतावता यस्याः श्रीदेव्याः चरणौ सुवर्णकच्छपवत् उन्नतौ वर्तते । पुनः किंविशिष्टां श्रीदेवीम् ? | "अच्चुन्नयपीणेति” अत्युन्नतं पीनं अङ्गुष्टाय तत्र रञ्जिता मृगरमणादन्यत्रापि मतेन न लोपो रञ्जिता इव लाक्षारसेन मांसला उन्नता मध्योन्नताः तनवः तलितास्ताम्रा अरुणाः लिग्धा अरुक्षा नखा यस्याः सा यद्वा For Private and Personal Use Only Xxxoxoxoxxxx?
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy