SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पलता व्या०३ श्रीदेवी स्वावर्णनम् ४ इति पाठः, तत्र वदनस्य श्रीः-शोभा तादी प्रलम्वनाना पत्रवत् चार्वी जिह्वा यस्य तम् । अब सिंहस्वनदर्शने अयं हेतुः-पथा सिंहात् गजघरा भीत्या पलायते तथा भगबद्दर्शनात् भाववैरिश्रेणिः पलायते ॥ इति तृतीयसिंहसमविचारः॥३॥ अथ त्रिशला क्षत्रियाणी चतुर्थे खमे श्रीदेवीं पश्यति, परं सा कीदृशी? तद् वर्णनमाहतओ पुणो पुन्नचंदवयणा, उच्चागयठाणलट्ठसंठि पसत्थरुवं सुपइढिअकणगकुम्मसरिसोवमाणचलणं अचुन्नयपीणरइअमंसलउन्नयतणुतंबनिधनहं कमलपलाससुकुमालकरचरणकोमलवरंगुलिं कुरुविंदावत्तबहाणपुवघं निगूढजाणुं गयवरकरसरिसपीवरोरुं चामीकररइअमेहलाजुत्तकंतविच्छिन्नसोणिचकं जवंजणभमरजलयपयरउजुअसमसंहिअतणुअआइज्जलडहसुकुमालमउअरमणिजरोमराई नाभीमंडलसुंदरविसालपसत्थजघणं करयलमाइअपसत्थतिवलियमझं नाणामणिकणगरयणविमलमहातबणिज्जाभरणभूसणविराइयंगोवंगिं हारविरायंतकुंदमालपरिणद्धजलजलिंतथणजुअलविमलकलसं आइयपत्तिअविभूसिएणं सुभगजालुजलेणं मुत्ताकलावएणं उरत्थदीणारमालियविरइएण कंठमणिसुत्तएण य कुंडलजुअलुलसंतअंसो KKeXXEXXEKKKXI | ५६॥ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy