________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता व्या० २
॥ ३६ ॥
XXXX
-03-0
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुम्भसमीपे गताः, मल्ली याचिता, राज्ञा सर्वेऽपि दूता अपमानिता :- " कस्यापि राज्ञो मम पुत्रीं अहं न दास्यामि । " ततः षडपि राजानो अभिमानेन निजं निजं सैन्यं लात्वा समकालमागत्य मिथिलानगरीं रोधयामासुः । कुम्भराजो बहिः निःसृत्य, युद्धं कुर्वन् भग्नो मिथिलां प्रविष्टः । ततो मल्लीप्रपञ्चवचनेन राज्ञा सर्वेऽपि आकारिताः, ते राजानो रत्नगृहं प्राप्ताः, षट्सु अपवरिकासु पृथक् पृथक् प्रविष्टाः । तदा मल्लेः प्रतिमां साक्षात् मल्लिमिव दृष्ट्वा मोहिताः । ततो मल्लीकुमार्या तत्रागत्य तत्प्रतिमायाः शिरः पिधानं उद्घाट्य दूरीकृतम् । ततः उच्छलितो महादुर्गन्धः । ततः ते राजानो वस्त्रेण नासिकां निपीड्य थू थूकुर्वन्तो नष्टाः । ततः तेषां प्रतिबोधाय मल्ली आगत्य कथयति स्म - 'हंहो राजानः । यदि रत्नमय्यामपि पुत्तलिकायां आहारसंसर्गात् ईदृशो दुर्गन्धो जातो भवतां प्रातुं न शक्यो दुःखावहश्च तदा स्वाभाविकदुर्गन्धासु स्त्रीषु किं एतावान् रागः प्रतिबन्धश्च क्रियते ? कथं रागान्धा जाताः ?' इत्यादिप्रतिबोधवचनपूर्व पूर्व भवमित्रताकथनेन प्रोक्तम्- 'सांप्रतं यूयं स्वस्थाने गच्छत, मम केवलज्ञाने उत्पन्ने शीघ्रं समागन्तव्यम्' तेऽपि सर्वे स्वखस्थानं गताः । मल्लिञ्च समये त्रिशती (३००) राजपुत्रीभिः समं दीक्षां जग्राह । तस्मिन्नेव दिने केवलोत्पत्तौ तैः षड्रिपि राजभिः मित्रैदिक्षा गृहीता मोक्षं गताः । महया च स्त्रीत्वेन तीर्थं प्रवर्तितम् ॥ इदं तृतीयं आश्चर्यम् ॥ ३ ॥
अथ - "अभाविआपरिसात्ति" श्रीमहावीरदेवस्य केवलज्ञानं उत्पन्नम् देवैः समवसरणं रचितम् सुरा नराश्च कोटिशः समागताः, भगवता देशना दत्ता, परं केनापि न सर्वविरतिः, नापि देशविरतिः, नापि सम्यक्त्वं
For Private and Personal Use Only
XOXOX
दश
आश्चर्याणि
॥ ३६ ॥