________________
संस्कृत टीका - भाषाटीकांसहिता । (७)
सं.टी. कीदृशं तद्वैराग्यादिचतुष्टयमित्याकांक्षायां तरस्वयमेव व्याचष्टे ब्रह्मादीत्यारभ्यवक्तव्यासा मुमुक्षुता इत्यंतेनश्लोकषङ्कात्मकेन ग्रंथेन तत्रादौ वैराग्यस्य लक्षणमाहव्रह्मादिस्थावरांतेष्विति ब्रह्मादिस्थावरतिषु सत्यलोकादिमर्त्यलोकांतेषु भोगसाधनेषु अनु कर्मजन्यत्वेनानित्यत्वं लक्षीकृत्येत्यर्थः वैराग्यं इच्छाराहित्यं तत्र दृष्टांतमाह यथैवेति यथैव काकविष्टायां वैराग्यं गर्दभादिविष्ठायामपि कदाचित् कस्यचित् - ज्वरशांत्यर्थं ग्रहणे च्छा भवति अतः काकविष्टाया ग्रहणं उपलक्षणमेतद्वांत्यादीनां विषयेष्विच्छानुदये वैराग्यस्य हेतुगर्भितं विशेषणमाह तदिति हि यस्मात्तद्वैराग्यं निर्मलं रागादिमलरहितम् ॥ ४ ॥
भा. टी. जिस प्रकार संसारी पुरुष काककी विष्ठा में घृणा करै है तिसी प्रकार ब्रह्माको आदिले स्थावर पर्यन्त विषयोंमें जो वैराग्य करना है सो निर्मल वैराग्य होय है ॥ ४ ॥ ( वस्तु विवेकका स्वरूप )
नित्यमात्मस्वरूपं हि दृश्यं तद्विपरीतगम् ॥ एवं यो निश्चयः सम्यreast वस्तुनः स वै ॥ ५ ॥
सं. टी. इदानीं वैराग्यकारणं विवेकं लक्षयति नित्यमिति वैप्रसिद्धं सः वस्तुनः पदार्थस्य विवेको विवेचनवि
२