SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner रत्न० | तं, तथाहि-ज सवेसु दिणेसु । पालह किरियं तथो व लठं । जइ पुण तहा न सक। न तहवि हु पालिका पदिणं ॥ ३५ ॥ ज पवदिवसेसु थोवमवि धम्माणुष्ठाणं बहुफलं हो. नक्तं च | श्रीसिद्धांते-भयवं बीयपमुहासु तिहीसु विहियं धम्माणुटाणं किं फलं होछ ? जम्हा एयासु ति. हीसु पाएणं परवानयं कम्मं समझिण, तम्हा साहुणा वासाहुणीए वासावएणं वामावियाए वा यत्रेण वा जीवेण तवोविहाणा धम्माणुष्ठाणं सुहपरिणामेणं कायवं. जम्हा सुहयान्यं कम्म अ. हिाण. इति निरयावलयासुयकंधे. तथा-बीया उविहे धम्मे | पंचमी नाणेसु अठमी कम्मे ।। एगारसि धंगाणं । चनद्दसी चन्दपुवाणं ॥ ४० ॥ श्रावश्यकेऽपि-सवेसु कालपवेसु । पसत्थो जि. णमए तवो जुग्गो । घट्टमी चनसीसु य । नियमेण हविङ पोसहियो । ४१ पौपधाधिका रे श्रीनगवतीसिघांतेपि-तस्थ णं तुंगियाए नयरीए बहेसमणोपामगा वसंति, श्वारिदित्ता वि छिन्नविनलागवणसयणासणजाणवाढणाश्ना बहुजायरूवरयणा अठमीचनहमीपुन्निमामु पमिपुत्रं पोसहं कारेमाणा पालेमाणा श्यादि. लोकेऽपि-चतुर्दृश्यष्टमी चैव । ह्यमावास्या च पूर्णिमा ।। पर्वाण्येतानि राजें८ । रविसंक्रांतिरेव च ।। १२ । तैलस्त्रीमांससंभोगी। पर्वस्वेतेषु व पुमान् ॥ वि ।
SR No.034075
Book TitleRatnashekhar Charitram
Original Sutra AuthorN/A
AuthorDayavardhan Gani
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages51
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy