SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ चरित्रं ६ रत्न० | ले ! का त्वं ? सावददत्नवेश्मस्वामिनो यदस्य सुताहं, तेनोक्तं स कास्ति ? सावदत्पातालगृहे, तेन पृष्टं तस्य को मार्गः ? तयोक्तं ज्वलद्दह्निकुंडे पतनं. इति श्रुत्वासावचिंतयन्मया तव गंतव्यं, साइसं विना न सिद्धिः, यतः - साहसीयां ली दव५ । न हु कायरपुरिसाएं || कन्नाणं कंत्रणकुंडला। अंजणं पुण होइ नयणाएं ॥ ३१ ॥ तं कां यारंनीइ । महिमंडले जस्म विवसाय ॥ जा पण सिर घुण | हरिहर विदिजमराया || ३८ ॥ यथासौ स्वशुद्विज्ञापनाय तं भृत्यं नृपपार्श्वे प्राहिणोत्, सोऽपि सर्व वृत्तांतं नृपायाचीकथत, नृपोऽपि मंत्रिणं प्रशंसयन्नाद - भवता खेखितं सत्वं । जग्यं फलतु मे पुनः || मंत्र्यपि प्रातः स्नात्वाहो सत्वमिति बालालप्यमानो वह्निकुंडेऽपतत, तत्दणं यदप्रजावाददातांगो जुत्वा पातालगृहे सिंहासनमलं त्रकार. यदोऽपि यक्षिणीयुक् प्रत्यक्षीयतामेव कन्यां ढौकनीचे, यदेणोक्तं च (चरं मार्गे पश्यतामस्माकं त्वं प्राप्तोऽसि, तस्मादेतां म म सुतां वृणु ? इति यदोणोक्ते मंत्र्याह देवास्तु निरपत्या जवंति तस्मात्कयं ते सुता ? योऽवादीत् शृण ? भुभामिनीतिलके तिलकपुरे दिवापि धनाव्यः श्रेष्टी, तस्य श्रीमती कांता कांतजक्ता. अन्यदा श्रेष्टी जयसिंहसुरिगुरुं वने समेतं श्रुत्वा तं नंतुं ययौ गुरु निर्व्याख्याने पर्व तिथिवर्णनं कृ Scanned by CamScanner
SR No.034075
Book TitleRatnashekhar Charitram
Original Sutra AuthorN/A
AuthorDayavardhan Gani
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages51
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy