SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner धर्मोपदेश ४ वभूव. राजादिसमग्रपौरजनानां च मान्या संजाता. एवं क्रमेण कतिचिदिनानि गतानि. अथ लोकेर्हसिता | 3. कर्णिका श्याममुखी सा वधूर्विचारयति, श्वश्रूमापृच्छयाहमप्येवंविधं करंडकत्रयमानयामि. इति मत्वा छद्मना नम्रीa | भूतया तया सा निजश्वश्रूः पृष्टा, हे मातर्युष्माभिरेते करंडकाः कथं लब्धाः? तवृत्तांतं यूयं कथयध्वं? || * यथाहमपि तदुपायं कृत्वैवंविधान करंडकान् लभे. श्वश्रूः प्राह, हे स्नुपे! शृणु ? वसंतपुरपरिसरे प्रपायां | | वारिदानेन देवा अपि तुष्यंति, एवं तत्र तुष्टैर्देवैर्मा तु वृद्धा स्थविरां मत्वा मह्यं करंडकत्रयं दत्तं. परं त्वं तु तरुणी सौंदर्यवत्यसि, अतस्तुभ्यं ते वहन् करंडकान् दास्यति. एवंविधं श्वश्रवचनं निशम्य सा सगर्वा निजभर्तारंप्रति जगाद, हे प्राणप्रिय! प्रपायां पथिकानां जलपानार्थ गंतुमहमुद्यता जातास्मि; अथ भर्चा निवार्यमाणापि कदाग्रहपहिला सा तत्र गता. तत्रापि लोकैरुक्तं, भो सुंदरि! नवंयोवनतया तवात्र प्रपायों स्थातुं युक्तं न, एवं लोकढिं निवारितापि कदाग्रहपरा सा तत्रैव तस्थौ. अथ कियदिनानंतरं ते द्विजरूपधराः कालत्रयसुरा मिथः कलहायमानास्तत्रैवाजग्मुः, तत्र च तैस्तस्याः स्थविरायाः स्थाने सा समीचीना नवोढा सुंदरी दृष्टा. तैश्च तस्थौ पृष्टं सा स्थविरा कुत्र गता? तया भणितं सा तु
SR No.034063
Book TitleDharmopadesh Karnika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1939
Total Pages81
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy