SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner धर्मोपदेश 40 कर्णिका | धृत्वा सभायों विदेशंप्रति चचाल. अथ नगरप्रतोली यावत्स समायातस्तावत्तन्नगराधिपतिः सूरराजा | निःपुत्रो विपन्नः. तदा मंत्रिभी राज्याहपुरुषगवेषणार्थं पंचदिव्यानि शृंगारितानि. अथ तन्मध्याद्गजेंद्रः ॥३६॥ स्वशुंडास्थितेन जलसंपूर्णकलशेन विदेशंप्रति व्रजतस्तस्य विद्यापतिश्रेष्ठिनः शिरसि नपयामास. एवं छत्रचामरादीनि दिव्यान्यपि तमेव श्रेष्टिनं सेवंतेस्म. विद्यापतो श्रेष्टिनि च राज्यग्रहणार्थ निषेधं कुर्वति गगनगीरभवत्, यथा-भो श्रेष्ठिन् ! तव महद्भाग्यं विद्यते. जिनबिंबस्नात्रकरणप्रभावात्तव राज्याभिषेको जातः । ततोऽसावेवं राज्यमासाद्य श्रीजिनेश्वरबिंबं च सिंहासने निवेश्य स्वयं च तत्पादपीठे समुपविश्य राज्यकार्य करोति. तस्य राज्याभिषेकसमये सम्यग्दृष्टिदेवै रत्नवृष्टिः कृता. तै रत्नैश्च तेन विद्यापतिनृपेण रत्नसुवर्ण|| निर्मितजिनबिंबयुतानि पंचशतजिनचैत्यानि कारितानि. निजराज्यजनादयश्च करमुक्ताः कृताः. धर्माराध नपरश्च स कुटुंबयुतः सुखेन राज्यं पालयतिस्म. ॥ इति दानधर्मे विद्यापतिश्रेष्ठिकथा समाप्ता ॥ TOPADEEPIDERODENERA DADIPIDIODONDA प्राणिनामसहायाना-मपि पुण्यवतामिह ।। अघटस्येव जायते । विपदोऽपि हि संपदः ॥ १॥.
SR No.034063
Book TitleDharmopadesh Karnika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1939
Total Pages81
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy