SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner धर्मोपदेश कर्णिका ॥ श्रीजिनाय नमः ॥ ॥अथ श्रीधर्मोपदेशकर्णिका प्रारभ्यते॥ (आवृत्ति वीजी) * PRILaked जिह्वाग्रे वर्तते लक्ष्मी-जिह्वाग्रे च सरस्वती ॥ जिह्वाग्रे बंधनं मृत्यु-र्जिह्वाग्रे परमं पदं ॥१॥.. अत्रोदाहरणं-वसंतपुरे सुदत्तनाम श्रेष्ठी, तस्य च सुदत्तानाम भार्या, तयोः पुत्रः श्रीदत्तः पंच- | वार्षिको जातः, तस्मिन् समये तस्य पिता मृतः, सुदत्ता परमदुःखविधुरापि निजसुतपालनायोद्यताभवत्. | सप्तवर्षानंतरं तया स पुत्रो लेखशालायां मुक्तः, बह्वादरेण द्रव्यदानेन च पाठितः. क्रमेण स सकलकलाकुशलोऽभूत्. यौवनावसरे च स कस्याश्चित्कुलकन्यायाः पाणिग्रहणमकारि, परं कर्मवशतः सा वधूः कर्कशभाषिणी निष्ठुरा निर्लज्जा निस्त्रिंशा चासीत्. सर्वदा ते श्वश्रूवध्वौ कलिं कुर्वतः. अथैकदा जाया PRETIRETRIOSIPHAR |॥१॥
SR No.034063
Book TitleDharmopadesh Karnika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1939
Total Pages81
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy