SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner an अस्मिन् ग्रंथे विषयानुक्रमणिका.ORK अंक विषय पृष्ट अंक विषय पृष्ट | अंक विषय १ रसनोपरि मुदत्तादृष्टांतः ११ लोभविषये श्रृंगदत्तकथा | २० प्रस्तावोक्तिविषये यशोभद्रमुनिकथा २ तपोपरि सनत्कुमारदृष्टोतः | १२ दानविषये विद्यापतिश्रेष्ठिकथा | २१ तीर्थस्नाने विप्रकथा ३ तपोपरि नागदत्तदृष्टांतः ४ | १३ जीवरक्षणे अघटनृपकथा ......३६ / २२ उचितवचनोक्तौ माधवद्विजकथा .... ६९ ४ क्षतांगधर्तकथा | १४ वैरोपरि दुष्टबुद्धिकथा २३ कृतकर्मफलोपभुक्तौ कार्पटिककथा.... ५ बुद्धेपरि मदनकथा |१५ धर्मपरीक्षाविषये सोमवसुविपदृष्टांतः ४६ | २४ बुद्धरुपरि अजायाः कया ६ देवद्रव्यभक्षणविषये भ्रातृद्वयकथा ... २२ | १६ पौषधोपरि रणशूरनृपकथा .... ४९ / २५ वचनागुप्तौ कुंभकारिणीकथा ७ एकधर्माश्रये धारचामुंडकथा | १७ वैराग्योपरि अतिमुक्तमुनींद्रकथा .... दुर्वचनविषये विमकथा ८ आडंबरे तैलिककथा .... २५ | १८ ज्ञानद्रव्यसाधारणद्रव्यव्ययोपरि कर्मसार- २७ पित्रादिभक्तिविषये मोचिककथा .... ७५ ९ सत्पात्रदाने शातवाहननृपकथा पुण्यसारकथा.... 1 २८. प्रस्तावोक्तिविषये यशोभद्रवणिक्कथा १०... "चंद्रोद्योतनर्तककथा ..२८ | १९ अकामनिर्जरायो पिठकथा ... ५७EET
SR No.034063
Book TitleDharmopadesh Karnika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1939
Total Pages81
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy