SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ धर्मोपदेश ॥ १२ ॥ • E14014 |द्याधरं जित्वा स कन्याशतं परिणीतवान् इतश्च संग्रामसमये तस्य तत्र चक्ररत्नं समुत्पन्नं. एवं तस्यां वकुलमत्यां जल्पंत्यामेव स सनत्कुमारोऽपि गतनिद्रो जातः ततोऽसौ महता परिवारेण युतो वैताढये गतः | ततश्च मित्रप्रार्थनया स हस्तिनागपुरे समायातः तं दृष्ट्वा तस्य मातापितरावप्यत्यंतं प्रमुदितो. इतस्तत्र तस्य नवनिधानानि समुत्पन्नानि ततस्तेन भरतक्षेत्रस्य पट्खंडसाधनं कृतं. अत्रांतरे सौधर्मेंद्रसभायामीशानदेवलोकात्संगमकाख्यो देवः समागतः तस्यातीवतेजसा च सभायामुद्योतोऽभूत् तदा देवैरिंद्रंप्रति पृष्टं, हे स्वामिन्नस्य देवस्य सदृशी प्रभा किं कस्यापि न विद्यते ? इंद्रेणोक्तं हस्तिनागपुरनगरे मनुष्यरूपस्य सनत्कुमारचक्रिणोऽस्मादेवादप्यधिका शरीरकांतिर्विद्यते तत् श्रुत्वा तत्परीक्षार्थी द्वौ देवी ततश्रलितो. जरद्विजरूपौ च तौ तस्य चक्रिणो गृहे समागतौ तदा चक्रिणा तयोः पृष्ट, युवां को? कुतश्चात्र समायातो? तावूचतुरावां द्विजौ भवदीयरूपविलोकनार्थमत्र समेतौ स्वः. चक्रिणोक्तमधुना तैलाभ्यंगिते मम देहे सुंदरं रूपं नास्ति, अतः सभायामागत्य मदीयालंकृतशरीरस्य रूपं | युवाभ्यां विलोकनीयं तत् श्रुत्वा तौ देवो ततो गतो. अथ स्नानानंतरं विभूषितशरीरे चत्रिणि सभायां १+++ कर्णिका ॥ १२ ॥ Scanned by CamScanner
SR No.034063
Book TitleDharmopadesh Karnika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1939
Total Pages81
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy