SearchBrowseAboutContactDonate
Page Preview
Page 1
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner श्रीसत्यविजयजैन ग्रन्थमाळा नं. १२ आम् । पूज्यपाद परमगुरु-आचार्य श्री विजयनीतिसूरीश्वरपादपत्रेभ्यो नमः । पण्डित श्री पार्श्वनागगणिविरचितम्॥आत्मानुशासनम् ॥ सकलत्रिभुवनतिलक, प्रथमं देवं प्रणम्य सर्वज्ञम् । यात्मानुशासनमहं, स्वपरहिताय प्रवक्ष्यामि ॥१॥ समविषमभित्तियोगे, विविधोपद्रवयुतेऽतिबीभत्से । अहिवृश्चिकगोधेरक-कृकलासगृहोलिकाकोणे।।२॥ || कारावेश्मनिवासे, भूशयनं जनविमईसङ्कोचः । साधिक्षेपालापाः, शीतातपवातसन्तापाः ॥३॥ सूत्रपुरीषनिरोधः,चतुटपीडाविनिद्रताभीतिः । अर्थक्षतिरन्यदपि च, चित्तवपुः क्लेशकृत्प्रचुरम् ॥४॥ अनुभूतं सकलमिदं, पूर्वार्जितकर्मपरिणतिवशेन । संसारे संसरता, प्रत्यक्ष जीव ! भवतेह ॥५॥ मनसापि न वैराग्यं,ब्रजसि मनागफि तथापि.मदारमन ! यरुकर्मप्राग्भारा-वेष्टित!निर्नेष्टसच्चेष्ट!॥६॥
SR No.034059
Book TitleAatmanushasanam
Original Sutra AuthorN/A
AuthorParshvanaggani
PublisherSatyavijay Jain Granthmala
Publication Year
Total Pages7
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy