SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ વૈરાગ્યશતકાદિ સૂક્ત - રત્ન - મંજૂષા जह चिंतामणिरयणं, सुलहं न हु होइ तुच्छविहवाणं । गुणविहववज्जियाणं, जीयाण तह धम्मरयणं पि ॥ ५० ॥ १०० जिणधम्मोऽयं जीवाणं, अपुव्वो कप्पपायवो । सग्गापवग्गसुक्खाणं, फलाणं दायगो इमो ॥ ५१ ॥ १०१ धम्मो बंधू सुमित्तो य, धम्मो य परमो गुरु । मुक्खमग्गपट्टणं, धम्मो परमसंदणो ॥ ५२ ॥ १०२ चउगइणंतदुहानल - पलित्तभवकाणणे महाभीमे । सेवसु रे जीव ! तुमं, जिणवयणं अमियकुंडसमं ॥५३॥ १०३ विसमे भवमरुदेसे, अणंतदुहगिम्हतावसंतत्ते । जिणधम्मकप्परुक्खं, सरसु तुमं जीव ! सिवसुहदं ॥५४॥ इन्द्रियपराजयशतकं सुच्चिअ सूरो सो चेव, पंडिओ तं पसंसिमो निच्चं । इंदियचोरेहिं सया, न लुंटिअं जस्स चरणधणं ॥ ५५ ॥ इंदियचवलतुरंगो, दुग्गइमग्गाणुधाविरे निच्चं । भाविअभवस्सरूवो, रुंभइ जिणवयणरस्सीहिं ॥ ५६ ॥ अजिइंदिएहिं चरणं, कडं व घुणेहिं कीरइ असारं । तो धम्मत्थीहिं दढं, जइअव्वं इंदियजयंमि ॥५७॥ ૬ ९५ १ २ ४ ५ ११ जह कागिणीइ हेडं, कोडिं रयणाण हारए कोइ । तह तुच्छविसयगिद्धा, जीवा हारंति सिद्धिसुहं ॥५८॥ जह निंबदुमुप्पन्नो, कीडो कडुअं पि मन्नए महुरं । तह सिद्धिसुहपरुक्खा, संसारदुहं सुहं बिंति ॥५९॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy