SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ ૨૮૨ યોગસારાદિ સૂક્ત - રત્ન - મંજૂષા योगसार: યોગસારાદિ સૂક્ત - રત્ન - મંજૂષા १/१ प्रणम्य परमात्मानं रागद्वेषविवर्जितम् । योगसारं प्रवक्ष्यामि, गम्भीरार्थं समासतः ॥१॥ १/२१ कृतकृत्योऽयमाराध्यः स्यादाज्ञापालनात् पुनः । आज्ञा तु निर्मलं चित्तं कर्तव्यं स्फटिकोपमम् ॥२॥ १/२ ज्ञानदर्शनशीलानि, पोषणीयानि सर्वदा । 1 रागद्वेषादयो दोषा, हन्तव्या क्षणे क्षणे ॥३॥ १/२३ एतावत्येव तस्याशा, कर्मद्रुमकुठारिका । समस्तद्वादशाङ्गार्थ-सारभूताऽतिदुर्लभा ॥४॥ १/२७ सर्वजन्तुहिताऽऽज्ञैवाज्ञैव मोक्षैकपद्धतिः । चरिताशैव चारित्रं, आशैव भवभञ्जनी ॥५॥ १/३४ येनाज्ञा यावदाराद्धा, स तावल्लभते सुखम् । यावद् विराधिता येन, तावद् दुःखं लभेत सः ॥६॥ १ / ४२ वीतरागं यतो ध्यायन् वीतरागो भवेद् भवी । इलिका भ्रमरी भीता, ध्यायन्ती भ्रमरी यथा ॥७॥ १ / ४३ रागादिदूषितं ध्यायन्, रागादिविवशो भवेत् । कामुकः कामिनीं ध्यायन्, यथा कामैकविह्वलः ॥८ ॥ २/५ परे हितमतिर्मंत्री, मुदिता गुणमोदनम् । उपेक्षा दोषमाध्यस्थ्यं करुणा दुःखमोक्षधीः ॥९॥ " "
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy