SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ શીલકુલક / તપકુલક ७ 9o चालणीजलेण चंपाइ, जीए उग्घाडियं दुवारतिगं । कस्स न हरेइ चित्तं, तीए चरिअं सुभद्दाए ? ॥४०॥ भई कलावईए, भीसणरण्णंमि रायचत्ताए । जं सा सीलगुणेणं, छिन्नंगा पुणन्नवा जाया ॥४१॥ हरिहरबंभपुरंदर-मयभंजणपंचबाणबलदप्पं । लीलाइ जेण दलिओ, स थूलभद्दो दिसउ भई ॥४२॥ मणहरतारुण्णभरे, पत्थिज्जंतो वि तरुणिनियरेणं । सुरगिरिनिच्चलचित्तो, सो वयरमहारिसी जयउ ॥४३॥ थुणिउं तस्स न सक्का, सढस्स सुदंसणस्स गुणनिवहं । जो विसमसंकडेसु वि, पडिओ वि अखंडसीलधणो ॥४४॥ नियमित्तं नियभाया, नियजणओ नियपियामहो वा । नियपुत्तो वि कुसीलो, न वल्लहो होइ लोयाणं ॥४५॥ सव्वेसि पि वयाणं, भग्गाणं अत्थि कोई पडियारो। पक्कघडस्स व कन्ना, न होइ सीलं पुणो भग्गं ॥४६॥ वेआलभूअरक्खस-केसरिचित्तयगइंदसप्पाणं । लीलाइ दलइ दप्पं, पालंतो निम्मलं सीलं ॥४७॥ ~ देवेन्द्रसूरिकृतं तपकुलकम् ~~ अथिरं पि थिरं, वंकं पि उजुअं, दुल्लहं पि तह सुलहं । दुस्सझं पि सुसज्झं, तवेण संपज्जए कज्जं ॥४८॥ छठं छटेण तवं, कुणमाणो पढमगणहरो भयवं । अक्खीणमहाणसीओ, सिरिगोयमसामिओ जयउ॥४९॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy