SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ધર્માચાર્યબહુમાનકુલક/ ગુરુતત્ત્વવિનિશ્ચય ૫ १४ जुत्तं चिय गुरुवयणं, अहव अजुत्तं व होज्ज दइवाओ। तह वि हु एवं तित्थं, जं हुज्जा तं पि कल्लाणं ॥२०॥ १५ किं ताए रिद्धीए, चोरस्स व वज्झमंडणसमाए ?। गुरुयणमणं विराहिय, जं सीसा कह वि वंछंति ॥२१॥ १८ काउं गुरुं पि कज्जं, न कहंति य पुच्छिआ वि गोविंति । जे उण एरिसचरिया, गुरुकुलवासेण किं ताणं ? ॥२२॥ जोग्गाजोग्गसरूवं, नाउं केणावि कारणवसेणं । सम्माणाइविसेसं, गुरुणो दंसंति सीसाणं ॥२३॥ एसो सया वि मग्गो, एगसहावा न हुंति जं सीसा । इय जाणिय परमत्थं, गुरुमि खेओ न कायव्वो ॥२४॥ समयाणुसारिणो जे गुरुणो, ते गोयमं व सेवेज्जा । मा चिंतह कुविकप्पं, जइ इच्छह साहिउं मोक्खं ॥२५॥ आराहणाओ गुरुणो, अवरं न हु किंपि अस्थि इह अमियं । तस्स य विराहणाओ, बीयं हालाहलं नत्थि ॥२६॥ २९ एयं पि हु सोऊणं, गुरुभत्ति नेव निम्मला जस्स । भवियव्वया पमाणं, किं भणिमो तस्स पुण अन्नं ? ॥२७॥ ~ वाचकयशोविजयजीविरचितः गुरुतत्त्वविनिश्चयः ~~ गुरुआणाए मुक्खो, गुरुप्पसाया उ अट्ठसिद्धीओ । गुरुभत्तीए विज्जा-साफल्लं होइ नियमेणं ॥२८॥ सरणं भव्वजिआणं, संसाराडविमहाकडिल्लंमि । मुत्तूण गुरुं अन्नो, णत्थि ण होही ण वि य हुत्था ॥२९॥ २८ आराहणार
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy