SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ અધ્યાત્મકલ્પદ્રુમ સૂક્ત - રત્ન - મંજૂષા १३/१८ हीनोऽप्यरे ! भाग्यगुणैर्मुधाऽऽत्मन् !, वाञ्छंस्तवार्चाद्यनवाप्नुवंश्च । ईर्ष्यन् परेभ्यो लभसेऽतितापं, इहापि याता कुगतिं परत्र ॥ १०६ ॥ १३/३० शीतातपाद्यान् न मनागपीह, परीषहांश्चेत् क्षमसे विसोढुम् । कथं ततो नारकगर्भवास दुःखानि सोढाऽसि भवान्तरे त्वम् ? ॥ १०७ ॥ १३/३१ मुने ! न किं नश्वरमस्वदेहमृत्पिण्डमेनं सुतपोव्रताद्यैः । निपीड्य भीतिर्भवदुः खराशेः, हित्वाऽऽत्मसाच्छैवसुखं करोषि ? ॥ १०८ ॥ ૧૮૭
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy