________________
हुला सू5त - रत्न - भा - १ एवं रे जीव ! दुल्लहं, बारसंगाण संपयं । संपयं पाविऊणेह, पमाओ नेव जुज्जए ॥२॥ वरं महाविसं भुत्तं, वरं अग्गीपवेसणं । वरं सत्तूहि संवासो, वरं सप्पेहि कालियं ॥१३॥ मा धम्ममि पमाओ, जं एगमच्चू य विसाइणा । पमाएणं अणंताणि, जम्माणि मरणाणि य ॥६४॥ जं संसारे महादुक्खं, जं मुक्खे सुक्खमक्खयं । पावंति पाणिणो तत्थ, पमाया अप्पमायओ ॥६५॥ चउदसपुव्वी आहारगा य, मणनाणवीयरागा वि । हुंति पमायपरवसा, तयणंतरमेव चउगइया ॥६६॥ पत्ते वि सुद्धसम्मत्ते, सत्ता सुत्तनिवत्तया । उवउत्ता जं न मग्गंमि, हा ! पमाओ दुरंतओ ॥६७॥ नाणं पढंति पाढंति, नाणासत्थविसारया । भुल्लंति ते पुणो मग्गं, हा ! पमाओ दुरंतओ ॥६८॥ सग्गापवग्गमगंमि, लग्गा वि जिणसासणे । पडिया हा पमाएणं, संसारे सेणियाइया ॥६९॥ सूरि वि महुरामंगू, सुत्तअत्थधरा थिरं । नगरनिद्धमणे जक्खो, पमाएणं अणंतसो ॥७०॥ अन्नेसिं दिति संबोहं, निस्संदेहं दयालुआ । सयं मोहहया तहवि, पमाएणं अणंतसो ॥७१॥ जहा पयट्टति अणज्जकज्जे, तहा विनिच्छं मणसा वि नूणं । तहा खणेगं जइ धम्मकज्जे, ता दुक्खिओ होइ न कोइ लोए ॥७२॥