SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ આત્માવાળોમલક) પ્રમાપાિલક २० २१ २२ २५ ३८ ४० २ ३ जा सुविणे वि हु दिट्ठा, हरेइ देहीण देहसव्वस्सं । सा नारी मारी इव, चयसु तुह दुब्बलत्तेणं ॥५२॥ अहिलससि चित्तसुद्धि, रज्जसि महिलासु अहह मूढत्तं । नीलीमिलिए यत्यंमि, धवलिया किं चिरं ठाई ? ॥५३॥ मोहेणं भवे दुरिए, बंधिअ खित्तोसि नेहनिगडेहिं । बंधवमिसेण मुक्का, पाहरिआ तेसु को राओ ? ॥५४॥ सयमेव कुणसि कम्मं, तेण य वाहिज्जसि तुमं चेव । रे जीव ! अप्पवेरिअ !, अन्नस्स य देसि किं दोसं ? ॥५५ ॥ अप्पाणमबोहंता, परं विवोति केड़ ते वि जड़ा । भण परियमि छुहिए, सत्तागारेण किं कज्जं ? ॥ ५६ ॥ अवरो न निदिअव्यो पसंसिअव्यो कया विन ह समभावो कायखो, बोहस्स रहस्समिणमेव ॥५७॥ अज्ञातपरमर्षिकृतं प्रमादपरिहारकुलकम् 7 दसहिं चुल्लगाइहिं दितेहिं कयाइओ । संसरंता भवे सत्ता, पावंति मणुयत्तणं ॥ ५८ ॥ नरत्ते आरियं खित्तं खित्ते वि विउलं कुलं । कुले वि उत्तमा जाई जाईए रूवसंपया ॥५९॥ रूये विह अरोगतं, अरोगे चिरजीवियं । हियाहियं चरितार्ण, जीविए खलु दुल्लहं ॥६०॥ 7 ૧૭ सद्धम्मसवणं तंमि सवणे धारणं ता । " धारणे सहाणं च सहाणे वि संजमो ॥ ६१ ॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy