SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ અધ્યાત્મકલ્પદ્રુમ સૂક્ત - રત્ન - મંજૂષા ७/१७ रूपलाभकुलविक्रमविद्याश्रीतपोवितरणप्रभुताद्यैः । किं मदं वहसि ? वेत्सि न, मूढानन्तशः स्म भृशलाघवदुःखम् ? ॥३७॥ १/१८ के गुणास्तव ? यतः स्तुतिमिच्छस्यद्भुतं किमकृथा ? मदवान् यत् । कैर्गता नरकभीः सुकृतैस्ते ?, किं जितः पितृपतिर्यदचिन्तः ? ॥ ३८ ॥ ७/२१ मृत्योः कोऽपि न रक्षितो न जगतो, दारिद्र्यमुत्त्रासितं, रोगस्तेननृपादिजा न च भियो, निर्णाशिता षोडश । विध्वस्ता नरका न नापि सुखिता, धर्मैस्त्रिलोकी सदा, तत् को नाम गुणो ? मदश्च ? विभुता का ? ते स्तुतीच्छा च का ? ॥३९॥ १०/५ विद्वानहं सकललब्धिरहं नृपोऽहं, दाताऽहमद्भुतगुणोऽहमहं गरीयान् । इत्याद्यहङ्कृतिवशात् परितोषमेति, नो वेत्सि किं परभवे लघुतां भवित्रीम् ? ॥४०॥ 199 ११/४ जनेषु गृह्णत्सु गुणान् प्रमोदसे, ततो भवित्री गुणरिक्तता तव । गृह्णत्सु दोषान् परितप्यसे च चेद्, भवन्तु दोषास्त्वयि सुस्थिरास्ततः ॥४१॥
SR No.034014
Book TitleSukta Ratna Manjusha Part 11 Vairagyashatakadi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherShramanopasak Parivar
Publication Year2017
Total Pages303
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size441 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy